________________
भवभावना प्रकरणे
नत्थि व पुण्णं पावं भूयऽमहिओ य दीसइ न जीवो ।
नारक
जीवानां इच्चाइ भणसि तइया वायालत्तेण परितुट्ठो ॥१२७॥
परमानास्ति जगति सर्वज्ञ इत्यादि भवाभिप्रायेणोक्तं, 'अहवा वि' इत्यादि तु नास्तिकमतेनाभिहितं ।
धार्मिकैःआह-ननु ते परमाधार्मिकाः किं स्वयं सम्यग्दृष्टयो येनेदृशानि वचनानि वक्ष्यमाणानि च मांसभक्षण
पूर्वपाप
स्मारणम् जीवघातादिपापानि नारकाणां नरकदुःखहेतुत्वेन कथयन्ति ?, नैतदेवं, किन्तु तेषामयं कल्पो यदीदृशं : सर्व तैस्तेषां कथनीयं, न च स्वयं मिथ्यादृष्टिरीदृशं न प्ररूपयति, अभव्यांगारकमर्दकाचार्यादिषु तथा श्रवणादिति ॥
अन्यदपि पूर्वचेष्टितं यत्तेपां ते स्मारयन्ति तदाह
मंसरसम्मि य गिरो जइया मारेसि निग्घिणो जीवे । भणसि तया अम्हाणं भक्खमियं निम्मियं विहिणा ॥१२॥
|
॥७४॥