________________
___ यद्यपि प्राणान्तकारिण्यस्ता वेदनास्तत्करास्फालिताश्च ते मर्तु वाञ्छन्ति तथापि न म्रियन्ते वराकाः दीर्घायुःस्थितेर्वेद्यासातकर्मणश्च सद्भावात् , शेषं सुगमं । तर्हि ते तथा कदर्यमानाः किं | चेष्टन्त इत्याह
पभणंति तओ दीणा मा मा मारेह सामि ! पहु ! नाह ! ।
अइदुसहं दुक्खमिणं पसियह मा कुणह एताहे ॥१२३॥ एवं परमाहम्मियपाएसु पुणो पुणोऽवि लग्गति । दंतेहि अंगुलीओ गिण्हंति भणंति दीणाई। 'एत्ताहे' त्ति इत ऊर्ध्वं, शेषं स्पष्टं । अथ निस्त्रिंशनरकपालानां निर्वचनमाह--
तत्तो य निरयपाला भणंति रे अज दूसहं दुक्खं ।
जइया पुण पावाइं करेसि तुट्ठो तया भणसि ॥१२५॥ सुयोधा । तद्भणितमेवाह--
णत्थि जए सव्वन्नू अहवा अहमेव एत्थ सव्वविऊ । अहवा वि खाह पियह य दिट्ठो सो केण परलोओ ? ॥१२६॥
FG
॥७३॥