________________
SASARAIC
अर्थ ॥१०॥से० ते । गा० गामने विषे । वा० अथवा । न० नगरने विषे । वा० अथवा । नि० निगमने विषे । वा०
मउद्देसओ. पवहार० ॥६४ ॥ अथवा । रा० राज्यधानीने विषे । वा० अथवा । खे० खेडने विषे । वा० अथवा । क० कबडने विषे । वा० अथवा । म० ॥४॥
मडंवने विषे । वा० अथवा । प० पाटणने विषे । वा० अथवा । दो० द्रोण मुखने विषे । वा० अथवा । आ० आसमंसिने विषे ।
वा० अथवा । सं० संबाहने विषे । वा० अथवा । सं० संन्निवेशने विषे। वा० बळी । ब० घणा | आ० आचाये । 1 ध्यायने । अ० पोता सहित । त० त्रण जणाने । ब० घणा । ग० गणावच्छेदकने । अ० पोता सहित । च० चार जणने । क० कल्पे । वा० वर्षाकाळे । व० रहे । अ० माहोमांहे । नि० एक बीजानीनेश्राए॥१०॥ मूळपाठ ॥ १० ॥ से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेमसिं वा
कब्बडंसि वा मडंबसि वा पट्टणंसि वा दोणमुहंसि वा आसमंसि वा संवाहसि वा संनिवेसंसि वा वहणं आयरियउवज्कायाणं अप्पतइयाणं बहूणं गणाव.
बेश्याणं अप्पचउत्थाणं कप्पइ वासावासं वत्थए अन्नमन्नं निस्साए ॥ १० ॥ भावार्थ ॥१०॥ ते गामने विषे ज्यां लगे संनिवेषने विषे वळी घणा आचार्य, उपाध्यायने पोता सहित त्रण जण, घणा गणावच्छेदकने पोता सहित चार जणने चोमाम अन्यो अन्यनी नेश्राए रहे कल्पे ॥१०॥ उपला दस सूत्रे आपणा शिष्य + जूदा जूदा गणवा कह्या. ते आचार्य कने रहेवानो अधिकार कह्यो. हवे वडेरा काळ करे ते कहे छे ।।
॥६४॥
PESARRORNCRy-kRESHrudrror-4-4-29
C
CES)