________________
4-CHANNEL-
11--00
2 अथवा । क० फवट (पर्वत उपर बसे ते ) ने विपे । वा० अथवा । म० मंडप ( नवु शहेर वश्यु होय ते ) ने विपे । वा० अ६ वा । प० पाटण ( वधी वस्तु मळे तथा खपे तेवा ) ने विपे । वा० अथवा । दो० द्रोण मुख (जळनो मार्ग, स्थळनो मार्ग
आवी मके ते) ने विपे । वा० अथवा । आ० तापसादिकना आश्रमने विपे । वा० अथवा | सं० संवाहने विषे । वा० अथवा। सं० सन्निवेश ( सराह प्रमुख ) विपे । वा० वळी । व० घणा । आ० आचार्य । उ० उपाध्यायने । अ० पोता सहित । वि० वे जणाने । व० घणा । ग. गणावच्छेदकने । अ० पोता सहित । त० त्रण जणने । क० कल्पे । हे० शीयाळो । गि० उनाळो। च० विचरयं । अ० एक । अ० वीजानी । नि० नेश्राए एटले एक आचार्यने वे शिष्य होय तो वीजाने पण वे शिष्य गणवा ॥९॥ मृळपाठ ॥ ९॥ से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेमसिं वा क
व्यमंसि वा मवसि वा पट्टणंसि वा दोणमुहंसि वा आसमंसि वा संवाहसि वा संनिवेसंसि वा वहणं आयरियउवज्कायाणं अप्पविइयाणं वहूर्ण गणाव
बइयाणं अप्पतइयाणं क पइ हेमन्तगिम्हासु चरिएं अन्नमन्नं निस्साए ॥ ९॥ भावार्थ ॥ ९ ॥ ते गामने, नगरने, निगमने, राज्यधानीने, खेडने, कवडने, मंडवने, पाटणने, द्रोण मुख, आसमंने, संवाहने, संन्निवेशने विपे घणा आचार्य, उपाध्याय पोता साथे वे जणाने घणा गणावच्छेदकने पोता साथे त्रण जणाने मांडो-* मांहि शीयाळे उनाळे विहार करवो कल्पे ॥९॥
१H (एचमां) चारए. B. b (वा वी) चरित्तए.