________________
जे बहु सूत्री तथा घणा आगमनो जाप छे ने जधन्यदशाश्रुत, वेदकल्प ने व्यवहार सूत्रनो घरणहार छे तेने आचार्य उपाध्यायपणुं आपनुं कल्पे ॥ ५ ॥
अर्थ ॥ ६ ॥ स० तेने सघळा मळी । चे० वळी । णं० निथे । से० ते साधुने । पं० पांच । वा० वरस । प० दीक्षा लघाने थया है ते । स० श्रमण | नि० निग्रंथने । नो० नथी । आ० आचारने विषे | कु० कुशळ । नो० नथी । सं० संजमपां | कु० कुशळ | नो० नथी । प० प्रवचनमां | कु० कुशळ । नो० नथी । प० गच्छनी चिंतानी प्रज्ञाने विषे । कु० कुशळ । नो० नथी । सं० गच्छनी सारसंभाळादि वस्तुना कार्यने विषे । कु० कुशळ । नो० नथी । उ० पाणेसणादि उपग्रहने विषे | कु० कुशळ | ख० खंडाणी छे । आ० आचार जेहनो । भि० भेदाणो के । आ० आचार जेहनो । स० सचळा दोपवाळो । आ० आचार छे जेनो । सं० क्रोधादिके मेलो थयो छे । आ० आचार | चि० चारित्र जेहनो । अ० थोडा । सु० सूत्रनो जाण । अ० थोडा | आ० आगमनी जाण । नो० न । क० कल्पे । आ० आचार्य । उ० उपाध्यायपणो । उ० देवो ( कल्पे नहि ) ॥६॥
I
मूलपाठ ॥ ६ ॥ सच्चैव पं से पञ्चवास परियाए समणे निग्गन्थे नो आयारकुसले नो संजमकुसले नो पवय़णकुसले नो पन्नत्तिकुसले नो संगहकुसले नो उवग्गहकुसले खयायारे निन्नायारे सवलायारे संकिलिट्ठायारचित्ते अप्पसुए अप्पागमे नो कप्प प्रायरियउवज्झायत्ताए उद्दिसित्तए ॥ ६ ॥