________________
ववहार० ॥ ४५ ॥
अर्थ ॥ २ ॥ भि० साधु । य० वळी । इ० वांछे । ग० गच्छ नायकपणुं । धा० धारकुं । नो० न । से० तेने । क० कल्पे | थे० स्थिवरने | अ० अण । आ० पुछीने । ग० गच्छ नायकपणुं । धा० धारवुं तो केम कल्पे ते कहे छे । क० कल्पे । से० ते साधुने । थे० स्थिवरने । आ० पुछीने । ग० गच्छ नायकपणाने । धा० धारवो । थे० स्थिवर । य० वळी । से० तेने । वि० आज्ञा दीए तो । ए० एम। से० ते साधुने । क० कल्पे । ग० गच्छ नायकपणाने । धा० धारवो। थे० स्थिवर । य० वळी । से० तेने । नो० न । वि० आज्ञा दीए नहि तो । ए० एम। से० तेने । नो० न । क० कल्पे । ग० गच्छ नायकपणाने । धा० धारवो । ज० जे को साधु | थे० स्थिरने । अ० विण । वि० कहये । ग० गच्छ नायकपणुं । धा० धारतो । से० ते । गच्छना नायकपणाना धारणहारने । सं० जेटला दिवस आज्ञा विना गच्छ नायकपणुं घरे तेटला दिवसनो । छे० छेद । वा० अथवा | प० तप विशेष प्रायश्चित आवे । वा० वळी । ( जे० जे । ते० ते । सा० साधर्मिक । उ० आज्ञाए । वि० विचरे । न० नथी । णं० वळी । ते तेने । के० कोइ पण | छे० चारित्रनो छेद । वा० अथवा । प० तप प्रायश्चित । वा. पण नहि ) ॥ २ ॥ मूळपाठ ॥ २ ॥ जिक्खू य इच्छेका गणं धारेतर, नो से कप्पइ थेरे ऋणापुच्छित्ता गणं धारेत्तए, कप्पड़ से थेरे आपुच्छित्ता गणं धारेतए थेरा य से वियरेखा एवं से कपइ गणं धारेत्तए, थेरा य से नो वियरेता, एवं से नो कप्पर गणं धारेत्तर. जसं येरेहिं विइस गणं धारेका, से सन्तरा छेओ वा परिहारो वां ॥२॥ *१ H adds ( एचमां वधारे ) [ जे ते ] साहम्मिया उठाए विहरंति नत्थिणं तेर्सि केइ छेओ वा परिहारो वा.
उद्देसओ. ॥ ३ ॥
॥॥ ४५ ॥