________________
कोपेतरी देवे' इति देवेन विहितौ वहिवृत्त्या कोपः अंतर्वृत्त्या च संतोपः कृत इत्यर्थः ॥ ३३ ॥ ततो ज्ञातवृत्तान्तेन लोकन प्रशंसा कृता-यथा, सर्वज्ञशासनमीदृशं सुदृष्टं निपुणप्रज्ञापकनिरूपितं इत्यनेनोल्लेखेन । ततो 'बोहिवीयाराहजति बोधिः पारगतगदितधर्मप्राप्तिः केपांचिजीवानां समभूत् , अन्येषां च बीजस्य सम्यग्दर्शनादिगुणकलापकल्पपादसपमुलकल्पस्य देवगुरुधर्मगोचरकुशलमनोवाकायप्रवृत्तिलक्षणस्याराधनं सेवनं समपद्यत । एवं प्रस्तुतसूत्रप्रदानवत् सर्वत्र 13) प्रवज्यादानादौ सूत्रानुसारादेव मतिमतां च वर्त्तनं विज्ञेयमिति ॥ ३४ ॥
है अथ सूत्रानुसारप्रवृत्तिमधिकृत्याह;IP आसन्नसिद्धियाणं लिंगं सुत्ताणुसारओ चेव । उचियत्तणे पवित्ती सवत्थ जिणम्मि बहुमाणा ॥३५॥ | आसन्ना तद्भवादिभावित्वेन समीपोपस्थायिनी सिद्धिर्मुक्तिर्येषां ते तथा तेषां भव्यविशेषाणां लिङ्गं चिह्न व्यञ्जकमि-2 त्यर्थः । धूम इव गिरिकुहरादिवर्त्तिनो वह्नः। कासावित्याह-सूत्रानुसारादेवागमार्थानुवृत्तेरेव उचितत्वेन तत्तद्रव्यक्षे-8 त्रकालभावानुरूपेण या प्रवृत्तिः स्वकुटुम्बचिन्तनरूपा द्रव्यस्तवभावस्तवरूपा च। कुत एतदेवमित्याह:-सर्वत्र कृत्ये इत्थं प्रवृत्ती धार्मिकस्य जिने भगवति सर्वत्रौचित्यात् प्रतिपादयितरि बहुमानाद् गौरवात्। स हि सूत्रासुसारेण प्रवर्त्तमानो "भगवतेदमिदमित्थमित्थं चोक्तम्" इति नित्यं मनसाऽनुस्मरन भगवन्तमेव वह मन्यते । संजातभगवद्रहमानश्च पमानविलम्बितमेव भगवद्भावभाक संपद्यते । यथोकम्:-अक्खयभावे मिलिओ भावो तब्भावसाहगो नियमान ह तवं रसविद्धं पुणोवि तंवत्तणमुवेइ॥१॥" इति सर्वत्रौचित्यप्रवृत्तिरासन्नसिद्धेीवस्य लिङ्गमुक्तमिति ॥ ३५॥
AUGHOROSALISESSORSHORROR