________________
श्रीउपदे
Roc
शपद
॥४३॥
RECENT
सूत्रदाने नंदसुंदरीकथागर्भितसिद्धाचार्योदाहरणम्.
अवाक्षरार्थः-'चंपाधणसुंदरि'त्ति चंपानगर्या धनो नाम श्रेष्ठी अभूत् , तस्य सुन्दरी तनया। 'तामलित्तिवसुनंद'त्ति | ताम्रलिप्त्यां पूर्वपारावारतीरवर्तिन्यां पुरि वसुश्रेष्ठी, तस्य च नन्दो नन्दनः समुत्पन्नः। 'सडसंबंधोत्ति तौ द्वावपि श्रेष्ठिनौ श्राद्धौ श्रावकाविति। संबन्धः स्वापत्यवैवाह्यलक्षणः कृतस्ताभ्याम् । ततः 'सुंदरिनंदे पीई' इति नन्दसुन्दयोःपरस्पर प्रीतिः प्रकर्षवती संपन्ना । समये क्वापि प्रस्तावे परतीरं जलधिपरकूलं नन्दः ससुन्दरीको ययौ । तदन्वागमने प्रत्यावर्त्तने परतीरात् ॥ ३०॥ यानस्य प्रवहणस्य विपत्तिर्विनाशः संपन्नस्ततः फलकं काष्ठशकलमासाद्य तीरे एकस्मिन्नेव वेलाकूले द्वे अप्युत्तीर्णे । तत उदकार्थी परिक्राम्यन्नन्दः सिंहेन हतः सन् वानरः संजातः। इतश्च, श्रीपुरराजेन सुन्दर्या ग्रहो ग्रहणं कृतम् । रागश्चाभिष्वङ्गस्तस्यामेव तस्य जातः । 'निच्छकहधरणा' इति प्रार्थिता च सा तेन सविकारं, परं तया न इच्छाअभिलाषरूपा दर्शिता, तदनु तस्यास्ताभिस्ताभिः कथाभिविनोदहेतुभिर्धरणं कालयापनं प्रारब्धं भूभुजा ॥ ३१ ॥ 'चित्तविणोए' इति चित्तविनोदमात्रे च तस्य संपन्ने अन्यदा 'वानरनट्टम्मित्ति वानरेण नन्दजीवेन नृत्ये प्रारब्धे | सति 'जातिसरण'त्ति जातिस्मरणमासादितम् । तदनु संवरणमनशनं विहितं तेन। 'देव'त्ति देवस्तदनन्तरमभूद्वानरजीवः।
परीक्षा कृता तेन सुन्दरीशीलस्य । ततोऽथ निजरूपमादर्शितम् । 'कहण'त्ति कथनं च समग्रस्यापि प्राच्यवृत्तान्तस्य । भारण्णो उ संबोहि'त्ति राज्ञः पुनः संबोधिः सम्यग्बोधः प्रादुर्भूतः॥ ३२॥ ततः श्रावस्त्यां नगर्या 'सिद्धगुरू' इति सिद्धा
भिधानसूरीणां 'विउबदिक्खा' इति वैक्रियरूपेण विहितदीक्षा सुन्दरीं विधाय 'परिच्छत्ति परीक्षा 'सामइए आलावगनिमित्ते' द इति सामायिकालापकनिमित्तं विहिता देवेन। 'अदाण'त्ति सामायिकालापकस्याप्रदाने कृते सति गुरुणा, 'कोवेयरा' इति |
प्रवहणस्य विपत्तिर्विनाशापरलं नन्दः ससुन्दरीको ययाति नन्दसुन्दर्योः परस्परं
॥४३॥