________________
तिगगपानाद् व्यसने सति राजकार्यचिन्तावधीरणायां प्रमत्तीभूतेषु देशचिन्ताधिकारिषु, समुज्जृम्भितेषु च सर्वतो। निर्भयनीयमनस्सु मलिम्लुचेगु, लुण्यमानासु च सीमासु सीमापालभूपालः, एवं मण्डलनाशे जायमाने परिचिंतितं सचि
तनम् । क्षणाद् विनश्यत्यखिलं यदि राजा न रक्षति ॥१॥" तथा, "राज-18 मूलाः सर्वाः प्रकृतयः, अमूलेषु तरुषु किं कुर्यात् पुरुषयतः" इति । राजा च धार्मिकः कुलाचाराभिजनविशुद्धिः प्रतापवान् न्यायानुगतश्च कार्य इति । इति विचिन्त्यान्यस्य तत्पुत्रादेस्तत्पदे स्थापना कृता । ततस्तस्य बन्धुमत्या सह शायिदो तस्य परिष्ठापनं महति निर्जनवने समुज्झनं सचिवः कारयामास । वद्धश्चोत्तरीये लेखो यथाऽनागमनं तव गुणावहमिति
॥ ९८९ ॥ ततो मदविगमे जाते दृष्टे च लेखे कोपः समुदपादि, यथा-अहं निजेनैव परिजनेन राज्यान्निर्वासितः, युज्यते । बीच तन्निर्याटनम् । ततो देवी बन्धुमती विज्ञपनमकरोत् , यथा-देव! क्षीणपुण्यानामेवेयमवस्था सम्पद्यते, तन्न तन्नि
Cटनोपक्रमेऽपि काचित् कार्यसिन्द्रिरस्तीति युक्तस्ताम्रलिप्तीगमः । ततः प्रचलिते द्वे अपि तां प्रति । प्राप्ते च क्रमेण तत्समीपे । तत उद्याने राज्ञः स्थापना देव्या कृता । नगराभ्यन्तरे च देवीप्रवेशे जाते नृपेण नरसुन्दरेणागमनं भगिनी
भर्तुः प्रत्युत्थानायारब्धम् ॥ ९९० ॥ तस्य च मालवमण्डलभर्तुः तत्क्षणमतीव बुभुक्षा समजनि। ततः कच्छ के कर्कटीशानिमित्तं प्रविष्टः । तद्रक्षाकारकेण च स्तेनश्चौरोऽयमपद्वारप्रविष्टत्वादिति लकुटेन मर्मणि हतः। ततो मोहो मूर्छासञ्जाहै ताऽस्य । राजागमे तुरगखरखुरोत्सातक्षोणीरजः पुंजान्धकारितासु दिक्ष्वत्यन्तक्षामीभूते सैनिकलोकदृष्टिसञ्चारे 'अव
चफ कोदाए' इति आवर्तायां राजपथवहिर्भागरूपायां पतितस्य तस्य केनाप्यदृश्यमानस्य नरसुन्दररथचक्रेण खड्गाद
रमरकर