________________
श्रीउपदेशपदे
ईणि । चित्तविणोयत्थं से दा
नलं ॥ ६६ ॥ अह पुवभणियनंदो वानरभावेण वट्टमाणो सो । गहिओ सूत्रदाने मकडखेडावगेहिं उचिउत्ति ।
पट्टवइ बहुकालाओ सिक्खविओ पइपुरं च दंसेत्ता । ते पुरिसा तं घेत्तुं नंदसुंदरीसमागया तप्पुरे कहवि ॥ ६८
मंदिरं च ते रायमंदिरम्मि गया । पारद्धो य तहिं सो पणच्चिउं सब-X कथागर्मि॥४२॥ जत्तेण ॥ ६९॥ अह नच्चंतेण
सन्निहिनिसन्ना । दिवाणेणं चिरपणयभाववियसंतनयणेण ॥७०॥ कत्थ तसिद्धामए दिटेयं विचिंतयंतेण तेण !
सरिया नाओ सबोवि य पुषवुत्तो॥७१॥ तो परमं निवेयं समुबहतेण चार्योदाचिंतियं तेण । हा हा अणथनिह यु संसारवासस्स ॥ ७२ ॥ जेण तहाविहनिम्मलविवेगजुत्तो वि धम्मरागी वि। हरणम्. अणुसमयसमयसंसियविहियाणुढाणक, । वि ॥७३ ॥ तह बालमरणवसओ विसमदसं एरिसं समणुपत्तो । तिरियत्ते वटुंतो य संपयं किं करेमि अहं ? ॥ ७४॥ अहवा किमणेण विचिंतिएण इय अवसराणुरूवंपि। पकरेमि धम्मकम्म पजत्तं जीवियवेण ॥ ७५ ॥ इय सो परिभातो सुढिओत्ति मुणित्तु तेहिं पुरिसेहिं । नीओ सट्ठाणम्मी तो तेणं अणसणं
गहियं ॥ ७६ ॥ पंचपरमेट्ठिमंतं अणुसमरंतो य सुद्धभावेण । मरिऊणं उववन्नो दिवो देवो महिड्डीओ ॥७७॥ तक्खणर मेव पउत्तो ओही अवलोइया सिरिपुरम्मि । अविचलियसालिसीलालंकारा सुंदरी तेण ॥ ७८ ॥ सीलामलत्तगुणरंजिएण
अप्पा पयासिओ तीसे । कहिओ य वइयरो पुवजम्मविसओ नरवइस्स ॥ ७९ ॥ परिचिंतियं च रण्णा जइ जिणधम्मप्पभावओ एवं । पसुणोवि होति देवा ता किं अम्हारिसा पुरिसा ॥८॥ धम्मत्थकामसाहणसज्जा मज्जायवज्जिया हो। ॥४२॥ व विबुहजणनिंदणिज्जे विसयसुहे गाढमणुरत्ता ॥ ८१ ॥ पविसंति दुग्गईसु?, ताऽवसरो एस धम्मकरणस्स । दूरं विरत्त