________________
पदविहिविहाणवसगाए । मज्झ पउत्तीए अलमिमाइ दुहनिवहहेऊए ॥ ५० ॥ आवइगया वि उत्तमकुलप्पसूयत्तणेण णो Talसाहिस्सइ नियवत्तं विचिंतिऊणं महीवइणा ॥५१॥ अणुणइऊणं मंजुलगिराहिं नीया कहिंपि नियगेहे । काराविया है।
गादीवरोहओ भोयणाइविहिं ॥ ५२ ॥ मणवंछियं च सवं संपाडइ तीइ मेइणीनाहो । अणुराएणं सप्पुरिसवित्तिभावेवि सयावि ॥ ५३॥ सम्माणदाणसप्पणयसंकहारंजियत्ति मुणमाणो । महुरगिराइ नरिंदो एगते सुंदरिं भणइ॥५४॥ मसिमहि सरीरमणनिव्वुईहरं पुवकालवुत्तंतं । मोतूण मए सद्धिं जहिच्छियं भुंज विसयसुहं ॥५५॥ पइदिणसोगोवया सुकुमारा सुयणु ! तुज्झ कायलया। दीवयसिहोवतत्ता मालइमाल व पमिलाइ ॥५६॥मा सुयण ! जुबणं पवणिंदविवं व जणमणाणंदं । सोयविडप्पकडप्पुप्पीडियमुवचिणइ सोहगं ॥ ५७ ॥ अच्चंतसुंदरंपि हु मणोभिरामंपि मुवणदुलहपि । पभद्रं न वा वत्थु सोयंति नो कुसला ॥ ५८॥ ता होउ भूरिभणिएण कुणसु मह पत्थणं तुम सहलं । पत्थावुचियपवित्तीड चेव जुत्तं कुणंति वुहा ॥ ५९॥ अच्चंतकण्णकडुयं अस्सुयपुवं च तीइ सोचेमं । वयभंगभयवसट्टाइ गाढदुक्खाउलमणाए॥ ६० ॥ भणियं भो नरपुंगव ! कुलप्पसूयाण जयपसिद्धाण । नयमग्गदेसगाणं तुम्हारिसपवरपुरिसाणं ॥६॥ अचंतमणुचियं उभयलोगविद्धंसणेकपडुयं च। पररमणिरमणमेयं अवजसपडहो तिहयणेवि ॥६॥ रणा पयंपियंसे कमलवयणि! चिरपुण्णविहवउवणीयं । रयणनिहिमणुसरंतस्स होज किं दूसणं मज्झ? ॥६३॥ तो नरवइनिरुवक्कमनिबंधं मणिय तीइ पडिभणियं । जइ एवं ता नरवर! चिरगहियाभिग्गहो जाय ॥ ६४॥ पुजइ ता पडिवालेसु मज्झ तं केत्तियपि नणु कालं। पच्छा य तुज्झ वंछाणुरूवमहमायरिस्सामि ॥६५॥ एवं सोचा तद्रो भ्र
505045350045515