________________
शपदे
ॐ
श्रीउपदे-18 अभितराण बज्झं वभिचरइ णिओगओण बज्झेवं। अभितरंति अण्णे एगच्चिय उभयरूवे सा॥९६८॥ सतताभ्या
साहरणम्एवं च मग्गलंभो पवज्जाराहणा य सुपसत्था। दुग्गइदुवारठयणी सुगइसिवपसाहिया चेव ॥ ९६९ ॥ ॥३९४॥ ___ सतताभ्यासाहरणं आसेवितजातिस्मरणभवात् प्राकृतीयभवे आसेविता वक्ष्यमाणा जातिस्मरणहेतवो येनेति समासः।
इति प्राग्वत् । कथमित्याह-आजन्म यावज्जीवं कुरुचन्द्रो नाम राजा गजपुरस्वामी मृत्वा 'नरके उत्पन्नः' इति ! वाक्यशेषो दृश्यः। ततो नरकादुद्वत्तः सन्निति ॥ ९५२ ॥ जातिस्मरणहेतूनेव दर्शयति-मातापितृप्रतिपत्तिः, सा चैवं द्रष्टव्या;-"पूजनं चास्य विज्ञेयं त्रिसन्ध्यं गमनक्रिया । तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥१॥ इत्यादि । तथा, ग्लानस्य रोगिणः साधुश्रावकादेः भैषज्यदानादीनि भैषज्यदानमौषधप्रदानमादिशब्दादंगप्रतिजागरणादीनि शेषाणि ६
समाधिकारणानि गृह्यन्ते । तथा, चितिनिर्मलकरणं देवताप्रतिमानैर्मल्यविधानं जातिस्मरणस्य हेतव इत्येते । अन्यत्र 3. पुनरेवमुपलभ्यन्ते-"ब्रह्मचर्येण तपसा सद्वेदाध्ययनेन च । विद्यामन्त्रविशेषेण सत्तीर्थासेवनेन च ॥१॥ पित्रोः सम्य-5
गुपस्थानाद् ग्लानभैषज्यदानतः । देवादिशोधनाच्चैव भवेज्जातिस्मरो नरः॥ ९५३ ॥ स च नरकादुद्धृत्तः सन् साकेतपुरे महामहीपतेर्महेन्द्रनाम्नः पत्न्या महिमानामिकायाः कुक्षौ समुद्रदेवाभिधानतया पुत्र उत्पन्नः । तत्र च यौवनस्थस्य ' तस्य नृपपरिवारोपलम्भाद् मंत्रिप्रभृतेर्नुपपरिवारस्य सामान्यतः प्राग्भवदृष्टस्योपलम्भादवलोकनात् स्मरणं प्राग्भवस्य ॥३९४ ॥ जातम् । ततो भीतस्त्रस्तः संश्चिन्तयितुमारब्धः। कथं पुनरत्र नरके गन्तव्यमिति विचिन्त्य स्थितिमूकत्वासेवनं स्थितेर-2
S