________________
श्रीउपदे
शपदे
॥३९३ ॥
RAHASISESEISDESSOUSSES
र धर्मानुष्ठानं कथं नु? न कथंचिदित्यर्थः । परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य इत्येकमेव भावाभ्यासानुष्ठानमुपादेयमिति अनुष्ठान॥ ९५० ॥ अत्र त्रिविधमप्यनुष्ठानं कथंचित् समर्थमान आह;
त्रैविध्यमववहारओ उ जुज्जइ तहा तहा अपुणबंधगाईसु । एत्थउ आहरणाइं जहासंखेणमेयाइं ॥ ९५१ ॥ दाहरणच___ व्यवहारतस्तु व्यवहारनयादेशात् पुनयुज्यते तथा तथा विषयभेदप्रकारेणापुनर्बन्धकादिषु, अपुनर्वन्धकः पापं न तीव्रभावात् करोतीत्येवंलक्षणः, आदिशब्दादपुनर्वन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजी मार्गाभिमुखमार्गपतितौ अविरतसम्यग्दृष्यादयश्च गृह्यन्ते । अत्र तु व्यवहारादेशात्रिविधेऽनुष्ठाने आहरणानि ज्ञातानि यथासंख्येनानुक्रमलक्षणेन एतानि वक्ष्यमाणलक्षणानि ॥ ९५१॥ तत्र प्रथमोदाहरणं भावयन् गाथाष्टादशकमाह;सययभासाहरणं आसेवियजाइ सरणहेउत्ति । आजम्मं कुरुचंदो मरिउं णरगाओ उबट्टो ॥९५२॥ मायापिइपडिवत्ती गिलाणभेसज्जदाणमाईहिं । तह चिइणिम्मलकरणं जाईसरणस्स हेउत्ति॥९५३॥ णिवपरिवारुवलंभा सरणं भीओ कहं पुणो एत्थ । ठिइमूगत्तासेवण णाओ विजेहिं णिदोसो॥९५४॥ मंतिणिवेयणजाणणधण्णोसरणाओ कोइ उविग्गो।भवठिइदंसणकहणं गुणकरमेयस्सतहिं जुत्तो९५५ है।। ३९३॥ भूसिय जंपाणगओइड्डीए णीणिओ विभागण्णू। भोगम्मी जायछणे मयरुवणदरिदग भणीसु॥९५६॥