________________
K
मनःपरिणाम यतीनामपि-लाभालाभसुखासुखादिषु तुल्यतया प्रवृत्तचित्तानां, कथंचिदनाभोगादिदोषात् , तथापि
पुनः कार्यज्ञाः कार्यपरमार्थविदो भवन्ति एत एव, यथैते राजादय इति ॥ ९४८ ॥ है। अयंतदेव धर्मानुष्ठानं मतान्तरैराचिख्यासुराह;
अण्णे भणंति तिविहं समयविसयभावजोगओणवरं। धम्मम्मि अणुट्ठाणं जहुत्तरपहाणरूवं तु॥९४९॥2 3/ अन्येऽपरे आचार्या भणन्ति त्रुवते त्रिविधं त्रिप्रकारम् । प्रकारानेव दर्शयति-सततविपयभावयोगतः ‘भीमो भीम-15
सेनः' इति न्यायेन पदैकदेशेऽपि पदसमुदायोपचारात् सतताभ्यासयोगतः, विपयाभ्यासयोगतः, भावाभ्यासयोगतश्च ।
नवरं केवलं धर्म विषयभूतेऽनुष्ठानं देवपूजनादिलक्षणं यथोत्तरप्रधानरूपं तु यद्यस्मादुत्तरं तदेव प्रधानमित्येवंलक्षणमेव | 13/च । तत्र सतताभ्यासः नित्यमेवोपादेयतया लोकोत्तरगुणावाप्तियोग्यताऽऽपादकमातापितृविनयादिवृत्तिः । विषयाभ्यासो ट्राविषयेऽहलक्षणे मोक्षमार्गस्वामिनि योऽभ्यासः पूजादिकरणस्य सः । भावाभ्यासः पुनर्दूर, भवादुद्विग्नस्य सम्यग्दर्शना-'
दीनां भावानामभ्यास इति ॥ ९४९ ॥ गयं च ण जुत्तिखमं णिच्छयणयजोगओ जओ विसए। भावेण य परिहीणं धम्माणुट्ठाण मो किह णु९५० | एतच द्विविधमनुष्ठानं न युक्तिक्षम नोपपत्तिसहं निश्चयनययोगतो निश्चयनयाभिप्रायेण । कुतो, यतो विषये साक्षात् | सम्यग्दर्शनायनाराधनारूपे मातापित्रादिविनयस्वभावे, तथा भावेन च भववैराग्यादिना पुनः परिहीणं विषयेऽपि ।
AACARRIER-CARRCTC
KAISECRECRUSACARRORSC