________________
लाभगचेयग भोगी जाए उ छणो सुवाहितुल्लो त्ति।मरणे दुक्खमवेक्खा किमिह दरिदोवि परलोए ९५७/४ बारायणिवेयण दंसण तोसो पियवयण पुच्छ पसिणत्थे।णमणमणुण्णा संवेगसाहणं भावसारमिम॥९५८॥ धम्मकरणेण भोगी लाभाइहरा उतुच्छभोगोत्ति। रज्जफलोत्ति सुवाही तच्छणसरिसोउ एएसु॥९५९॥ मालालगप्पभोगाइणायओ दुक्खकारणमविक्खा।धम्मी दरिदगो इह अओण्णहण्णोवि परलोए९६०॥ मायापिउणा भणिओ इह धम्मण्णू तुमं तहावम्हं । ठिइमूयत्तेहिं इह दुखं कुणसित्ति सो आह॥९६१॥ गंतवं सगईए गुरुयणसंवुद्धिकारयं गच्छे । आसासमाइदीवगजोगम्मि ण अण्णहा जुत्तं ॥ ९६२ ॥ बोल्लेमि य जं उचियं इहरा उ ण जुत्तमेव वोत्तुं जे।जं इह एस कुहाडी जीहा धम्मेयरतरूणं॥९६३॥ एवं ति तेसिं बोहो धम्मपरिच्छाए पायसो णवरं । माइपिइपूयघायाणमित्थ किं जुत्तमच्चत्थं ॥ ९६४ ॥15 पूजत्ति आहु पायं अण्णेऽणेगंतवायओ तत्तं । ववहारणिच्छएहिं दुविहा एए जओ णेया ॥ ९६५ ॥ ववहारओ पसिद्धा तिण्हा माणो य णिच्छएणेए । आइमगाणं पूया इयरेसिं वहोत्ति ता जुत्तं ॥९६६॥ वज्झेयरचिट्ठाणं अपणे का सोहणत्ति आहेसो। अण्णयरावोहेणं उभयं भेयाओ एयस्स ॥ ९६७ ॥