________________
श्रीउपदेशपदे
॥३९१॥
ALLERHGALORERRORRECORRECOM
5 तुःपूर्ववत् ॥ ९३६ ॥ अग्निककः पर्वतको वहुली तथा सागरश्च वोद्धव्यः। एते एकदिवसजाताः सह तत्र सुरेन्द्रदत्तेन 8 राधावेधा
॥९३७ ॥ इन्द्रपुरस्वामिनः 'पुत्रवान्' इति कृत्वा मथुराधिपेन ततस्तदनन्तरं दुहिता प्रस्थापिता । इतिः प्राग्वत् । तया हरणम्च तत्रागतया 'सयंवर'त्ति स्वयंवरमण्डपे राधावेधेन सुरेन्द्रदत्तकृतेन रञ्जितया वरमाला प्रक्षिप्ता कण्ठे सुरेन्द्रदत्तस्येति गम्यते ॥ ९३८ ॥ द्वाविंशत्या श्रीमालिपुत्रप्रभृतिकया न विद्धा राधा, त्रयोविंशतितमेन सुरेन्द्रदत्तनाम्ना अग्निकादिजयात्' सहजातंचटुलचेटकचतुष्कपरिभवादभ्यासाद् राधावेधस्य पुनःपुनरनुशीलनाद् विद्धा राधा । तैद्वाविंशत्या राजपुत्रैः परिपंथिकैरपि सद्भिः॥ ९३९ ॥ स सुरेन्द्रदत्तस्तजयेन चेटकजयेन सदा सर्वकालमुत्खातासिपुरुषद्वयभीतितः समुद्गी'र्णखड्गपुरुषद्वयभयात् , गुरुणा कलाचार्येण तथा ग्राहितः शिक्षितो राधावेधः । इतिः पूर्ववत् । भित्त्वा यथाऽष्ट चक्राणि ततो विद्धा राधा ॥ ९४० ॥ अथोपनयनमाह-राजसुतः सुरेन्द्रदत्तनामा इह साधुः, अग्निककादयः कषायाः क्रोधाद
यश्चत्वारः, पुरुषौ तु खड्गव्यग्रकरौ रागद्वेषौ, क्षोभे व्रतात् परिभ्रंशे मरणमसकृद् भवावर्ते ॥ ९४१॥राजसूतास्तु परि६. पहा द्वाविंशतिः, शेषाः परिषल्लोका उपसर्गादयो ज्ञेयाः। अत्र व्यतिकरे इहादिशब्द उपसर्गभेदानामेव संग्रहार्थः । ग्राहणं ते राधावेधस्य शिक्षा ग्रहणासेवनारूपा बोद्धव्याः। कर्माष्टकभेदतश्चक्राष्टकभेदतुल्यात् सिद्धिलाभो निवृतिकन्यकालाभकल्पः । सम्पद्यते । तुः पूर्ववत् ॥ ९४२ ॥ अधुना व्यतिरेकमाह;णो अण्णहावि सिद्धी पाविज्जइ जं तओ इमीए उ । एसो चेव उवाओ आरंभा वड्डमाणो उ ॥ ९४३॥ ॥३९१॥ न नैवान्यथाप्यनन्तरोतक्रमवैपरीत्येनापि सिद्धिः सकलकर्मक्षयलक्षणा प्राप्यते यद्यस्माद्धेतोः, तत् तस्मादमुष्याः