________________
माराः सन्तः अर्थतः सामर्थ्याज्ज्ञेयाः सिद्धिसाधकत्वेन । नाप्रमत्ततामन्तरेणान्याः काश्चित्पौरुपेय्यो मोक्षसाधिकाः शकयः सन्तीति ॥ ९३५ ॥ राधावेधाहरणमेव गाथासप्तकेनाह;इंदपुर इंददत्ते वावीस सुया सुरिंददत्ते य । महुराए जियसत्तू सयंवरो णिव्वुईए ओ ॥ ९३६ ॥ अग्गियए पवयए बहुली तह सागरे य वोद्धवे । एतेगदिवसजाया सह तत्थ सुरिंददत्तेणं ॥ ९३७॥ इंदउरसामिणो पुत्तति महुराहिवेण तो धूया । पट्टवियत्ति सयंवरराहावेहेहेण वरमाला ॥ ९३८ ॥ बावीसेहि ण विद्धा तेवीसइमेणमग्गियाइजया । अब्भासाओ विद्धा तेहिं परिपंथिगेहिपि ॥ ९३९ ॥ सो तज्जएण सइ उक्खयासिपुरिसदुग भीइओ गुरुणा।तह गाहिओत्ति भेत्तुं जहट्ठ चक्के तओ विद्धा९४० रायसुओ इह साहू अग्गियगाई कसाय पुरिसा उ । रागद्दोसा खोभे मरणं असइ भवावत्ते॥९४१॥ रायसुयाउ परीसह सेसा उवसग्गमाइया एत्थ । गाहण सिक्खा कम्मट्ठभेयओ सिद्धिलाभो उ ॥९४२॥
एतदाहरणविस्तारार्थः प्राक चुल्लगवासगेत्यादिगाथाव्याख्यायां चक्रदृष्टान्ते प्रतिपादित इति संग्रहगाथाक्षरार्थो व्याख्यायते-इन्द्रपुरे नगरे इन्द्रदत्तो नाम राजा । तस्य च द्वाविंशतिः सुताः द्वाविंशती पत्नीपु । सुरेन्द्रदत्तश्च त्रयोविंशोऽमात्यपुत्रपुत्रीतनयः । मथुरायां जितशत्रू राजाऽभूत् । तेन च स्वयंवरो विवाहविशेपो निर्वृत्तेः पुत्रिकाया वितीर्णः।
॥