________________
शपदे
श्रीउपदे-8 केचित्सामान्यदेशनायाः, केचित् सम्यग्दृष्टिगुणयोग्यप्रज्ञापनायाः, केचिद्देशविरतिगुणस्थानकाहप्ररूपणायाः, केचि- जिनवच
त निर्धूतचारित्रमोहमालिन्या अप्रमत्ततारूपप्रव्रज्यादेशनाया योग्या इति नाविषयाऽप्रमत्तताप्रज्ञापना इति॥९३३॥ अधुना नदुष्कर
स्वकर्मगौरवदोषं परिहृत्य जिनोपदेशस्य दुष्करत्वादिकथनद्वारेणावधीरयतामाशातनाविधायिनां तदपरिज्ञानदोषमाहा- त्वदोषाप॥३९ ॥ ई गंभीरमिणं बाला तब्भत्ता म्होत्ति तह कयत्थंता। तह चेव तु मण्णंता अवमण्णंता ण याणंति ॥९३४॥
हार:___ गम्भीरं दुरवगाहमिदं जिनवचनं बाला जडधियः, तस्य जिनवचनस्य भक्ता आराधकास्तद्भक्ताः किल वयमिति परिहै। भावयन्तोऽपि; तथा, दुष्करत्वादिदोषोद्भावनप्रकारेण कदर्थयन्ता विराधयन्तः सन्तस्तमेव जिनोपदेशं मन्यमानाः २. स्वाभिप्रायेण श्रद्दधानाः, तथाऽवमन्यमाना निर्विषयत्वकथनेनाशातयन्तो न जानन्ति नावगच्छन्ति परमार्थ जिनव-12
चनस्य यथाशक्त्यानुरूपप्रवृत्त्या जिनवचनमिदमाराधनीयं भवतीति ॥ ९३४॥ ___साम्प्रतं साधुशब्दप्रवृत्तिनिमित्तस्य सद्भावाजिनवचनदुष्करत्वदोषं परिहरन्नाह;सिद्धीए साहगा तह साहू अण्णत्थओवि णिदिट्ठा । राहावेहाहरणा ते चेवं अस्थओ णेया॥९३५॥18
सिद्धेः कृत्स्नकर्मक्षयलक्षणायाः साधका निष्पादकाः, तथा तेनाप्रमत्तताविधानद्वारेण साधवो मुनयोऽन्वर्थतोऽप्यनुगतमर्थमाश्रित्य गुणनिष्पन्नाभिधानेनापीति यावद् निर्दिष्टा निरूपिताः शास्त्रेषु । तथा चोक्तं-'सम्यग्दर्शनज्ञानचारि-18 ॥ ३९०॥ त्रमयीभिः पौरुपेयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः । राधावेधाहरणाद् वक्ष्यमाणात्, ते च साधव एवमप्रमाद
456SAGAGGAGGAGROGRESS
OSHIRISHUSHISHIGISTICOS