________________
मित्तं उद्युक्ता उद्यमवन्त इति ॥ ९३१ ॥ आह-यदि जरामरणादिभयाद् मोक्षार्थितयोपतिष्ठन्ते जीवास्ततः किं सर्वे ६ भव्या अममादमारं न प्रतिपद्यन्ते ? इत्याशंक्याह;
अपरिणए पुण एयम्मि संसयाईहिं ण कुणइ अभवो । जह एयं गुरुकम्मो तहेव इयरोवि पवज्ज॥९३२॥ | अपरिणते अगाइगीभावलक्षणपरिणाममनागते पुनरेतस्मिन् जिनवचने संशयादिभिः संशयविपर्ययानध्यवसायैवैधुर्यमानीते न करोति न विधत्ते अभव्यो निर्वाणगमनान) जन्तुर्यथैनं जिनोपदेशमिच्छाविषयभावानयनमात्रेणापि, गुरुकर्मा उदीर्णदृढचारित्रमोहः तथवेतरोऽपि जन्तुः परिणतजिनवचन सर्वस्वोऽपि प्रव्रज्यामप्रमादरूपाम् ॥ अत एव पठ्यते;| सम्मदिट्ठीवि कयागमोवि अइविसयरागसुहवसओ । भवसंकडम्मि पविसइ एत्थं तुह सुबई णायं ॥१॥"॥ ९३२॥
___ अथ प्रस्तुतं निगमयन्नाहा३ एवं जिणोवएसो उचियाविक्खाए चित्तरूवोत्ति।अपमायसारयाएवि तो सविसय मो मुणेयबो॥९३३॥ है एवं गुरुकर्मणां प्रव्रज्याप्रत्तिपत्त्यसहिष्णुत्वे सति जिनोपदेशः सर्वज्ञप्रज्ञापनारूपः उचितापेक्षया यो यत्प्रमाणस्योपदे
शस्य योग्यस्तदपेक्षया चित्ररूपो नानारूपतया प्रवर्त्तते । इति प्राग्वत् । अप्रमादसारतायामपि अप्रमादः सारः करणी| यतया यत्र जिनोपदेशे स तथा तस्य भावस्तत्ता तस्यामपि; तत्तस्मात् सविषयः सगोचरो, 'मो' इति पूर्ववत् , मुणितव्यः। | यदा हि जिनोपदेशश्चित्ररूपतया व्यवस्थितो प्रमादसारोऽपि, तदाऽपुनर्वन्धकादीनिर्वाणमार्गप्रज्ञापनायोग्यानधिकृत्य
कर