________________
| सिद्धेस्त्येष एवं सदाऽप्रमत्तताभ्यसनलक्षण एवोपायः । कीदृ गित्याह-आरम्भात् प्रवज्याप्रतिपत्तिकालादारभ्य वर्द्धमान उत्तरोत्तरगुणस्थानकारोहणक्रमेण । तुः पूर्ववत् ॥ ९४३ ॥ अत्र ज्ञातमाह;
मगण्णुणो तहिं गमणविग्घ कालेण ठाणसंपत्ती। एवं चिय सिद्धीए तदुवाओ साहुधम्मोत्ति ॥९४४॥ 31 मार्गज्ञस्य विवक्षितपुरसत्पथवेदिनस्तत्र तस्मिन्नेव वर्त्मनि 'गमणविग्घत्ति गमनं व्रजनमविघ्नेन व्याक्षेपनिवन्धनत्यागेन कुर्वाणस्य सतः कालेन यथा स्थानसम्प्राप्तिर्विवक्षितपुरसम्प्राप्तिर्भवति । एवमेव दृष्टान्तोक्तक्रमेण सिद्धेर्मुक्तेस्तदुपायः साधुधर्मः क्षान्त्यादिः । इतिः प्राग्वत् ॥ ९४४ ॥ एवंविहं तु तत्तं णवरं कालोवि एत्थ विण्णेओ। ईसि पडिबंधगो चिय माहणवणिरायणाएण॥९४५॥ | एवंविधमेव साधुधर्म एव सिद्धरुपाय इत्येवंलक्षणं तत्त्वं न पुनरन्यत् , नवरं केवलं कालोऽपि दुष्पमालक्षणः, किं | पुनश्चारित्रमोहक्षयोपशममन्दतेति, अत्र साधुधर्मस्य सिद्ध्युपायत्वे विज्ञेय ईपन्मनागेकादिभवव्यवधानकारकत्वेन प्रतिबन्धक एवं प्रतिस्सलक एव । कथमित्याह-ब्राह्मणवणिगराजज्ञातेन ॥ ९४५ ॥ ज्ञातानेव गाथाद्वयेन भावयति;सत्यस्थिमाहणपुरे वणिजायण सुद्धभूमिगह पाए।णिहि वणिकहणंअग्गह रण्णा सिद्धेय पण्णवणा९४६/5 सुत्तुट्ठियचिंतणमण्णया य सव्वेसिमिच्छ गह विग्छ।मिह किमियंति वितके केवलि कलि चाग भागगहो
జలు