________________
यथासौ दुःकरत्वेन निविषय उपदेशः, तथायमप्रमत्तोपदेशः जिनोक्तो निर्विपय एव ममाभासत इति परिभावयति स श्रेष्ठि-18|| सुनुः ॥ २२५ ॥ ततः परिभावितं राज्ञा नैप प्रदीपनकवदुपेक्षितुं युक्तः । इति तस्योपशमनिमित्तं जैनधर्मप्रतिवोधनार्थ यक्षो नाम च्छात्रो विद्यार्थितया गुरुणा सह भ्राम्यति आतपनिवारणार्थ छत्रवान् , समाना सम्यग्भावेन कृत्वा दृष्टिस्तचश्रद्धानमस्येति समानदृष्टिरित्यर्थः इत्यस्मात्कारणान्निपुणो जीवादिषु पदार्थेषु कृतो राज्ञैव । समर्पितं माणिक्यं निज-3 मुद्रारलरूपम् । अनुस्वारलोपः प्राकृतत्वात् । स यक्षच्छात्र उपलब्धराजाभिप्रायः सन्नागतो राजसमी नन्तरम् ॥ ९२६ ॥ श्रेष्ठिसुतसमीपं गत्वा वभाण'-अन्यो जैनमतवासितांतःकरणः कोऽपि राजाऽऽसन्नो वर्त्तते, अहं| | पुनः प्रतिबोधको लग्नजैनदर्शनग्रहोत्तारकारी, असमदृष्टिर्नृपेण सह वर्ते इति कश्चिन्मयि विश्रम्भरसः समस्ति, समानशी-18 लव्यसनयोरेव विश्रम्भरससम्भवात् । यदवाचि:-"मृगा मृगैः संगमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः । मूर्खाश्च है।
मूसः मुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ॥१॥" कालेन त गच्छता विशम्भो विश्वासः समजा 3/छाने । ततश्च मायाप्रयोगः प्रागेव राजार्पिततन्माणिक्यस्य तदाभरणमध्ये तस्याजानतो निक्षेपलक्षणः कृतस्तेन । इति
प्रागवत् ॥ ९२७ ॥ प्रवर्त्तितश्च पुरमध्ये प्रवादो, यथा-नष्टं राजाभरणम् । पटहको निष्कासितो, यथा-कथयतु येन है। कष्टं श्रुतं वा तदिति । ततः केनाप्यशिष्टमिति कृत्वा 'पउरघर'त्ति पौरगृहेषु प्रत्येकं निभालयितुमारब्धेषु लाभे श्रेष्ठिसु
तरल करंडिकामध्ये निक्षिप्तस्य राज्ञो माणिक्यस्यावाप्तौ जातायां स दण्डपाशिकलोकेन हन्तुमारब्धः। भणितं च यक्षेण-18 तमा हन मा घातयतैनं प्रायश्चित्तमापन्नमिदमस्य, शुद्धिश्चास्य परिभाव्य करिष्यते । ततो वहु भूरि भयमस्य जज्ञे । ना