________________
SEARCH
स्वच्छाभ्रकगृहान्तरगतप्रदीपस्येव बहिः स्थितानामिति ॥८९३ ॥ सरजस्कविद्यामन्त्रादि सरजस्केणोपदिष्टं यद् विद्यादि विद्यामन्प्रतन्त्रात्मरक्षादि तत् सर्वमतत्त्वं वर्तत इति गुरुणा प्रतिपादिते तस्यास्तथादर्शनादतत्त्वरूपतयैवावलोकनात् विकल्पश्चित्तद्वविध्यलक्षणो, यथा-पूर्वो ध्यानमार्गः प्रमाणतया प्रतिपन्नोऽप्यतत्त्वरूपः सम्पन्नो, माऽत एपोऽपि तथा भविप्यतीत्येवंरूपो जात इत्येवं शंकायां जातायां ज्ञानक्रियोपशमादिगुणान् गुरोरनन्यसाधारणानवलोकमाना स्वयमेव सम्प
नहढश्रद्धाना परिभावितवती, यथा-सत्यो गुरुरयम् । ततः पुनरपि पृष्टवती-भगवन् ! किं तत्त्वम् ? गुरुराह3 उचितानुष्ठानं-यद्यदा कर्तुमुचितं ध्यानमध्ययनं देवतापूजादि साधुदानादि च तत् तदा विधेयमित्येवंलक्षणम् ॥८९४॥ है। विपर्यये वाधकमाह-इतरथा उचितत्वमन्तरेण एतदेवानुष्ठानं छात्ररलपरिच्छित्तितुल्यं भणितं, प्रायेण बाहुल्येन, विघ्न
भूतमन्तरायरूपं सदा सर्वकालमुचितफलस्य साधयितुमिष्टाद् दुःशकात् फलादन्यस्य साधयितुं योग्यस्य फलस्य विज्ञेय3 मिति ॥ ८९५ ॥ छात्ररलपरिछित्तिज्ञातमेव भावयति-पत्न्या रत्नसारं मणिखण्डितमाभरणं कण्ठाभरणादि श्रीफलं
सम्पद्यत इति श्रुत्वा कश्चिच्छात्र आदौ प्रथममेव शेषजीवनोपायपरिहारेण तत्परीक्षालग्नो रत्नपरीक्षायामादरणाद् ('चुको ततो सपत्ति भ्रष्टस्ततः) सर्वस्मात् ग्रासाच्छादनादेरपि ॥ ८९६ ॥ एवमेव 'ध्यानान्मोक्षः सम्पद्यते' इत्येतद् निशम्य है समाकर्ण्य प्रथमं तु प्रथममेव शेपगुरुविनयशास्त्राभ्यासादिविहितानुष्ठानपरिहारेण तल्लग्नो ध्यानलग्नः, किं पुना रलपरी-15 क्षालग्नश्छात्र इत्यपिहुशब्दार्थः, 'चुक्कइत्ति भ्रस्यति नियमादुचितस्य सर्वस्योचितात् सर्वस्मादित्यर्थः । अयमत्राभिप्रायो, | यथा सम्पूर्णभोजनाच्छादनादिसौख्यस्य पुंसो विशेषविभवाकाङ्क्षायां रत्नपरीक्षणमुपपन्नं स्यात् , तथा साधोः शिक्षितनि
TRICHOSAIGHALOSHI SAUSAILOS*