________________
श्रीउपदेशपदे
॥३८३॥
OREOSOSLARAOSURE
खिलसाधुसमाचारस्य सम्यगभ्यस्तधर्मध्यानशुक्लध्यानयोग्यसूत्रार्थस्य शेषविहितानुष्ठानावाधया प्रागुक्तमेव ध्यानमिति कणेदुर्वलश्रमणोपासकानामपि शेषविहितानुष्ठानावाधया समुचितसमये युक्तमेव नमस्कारादिध्यानमिति ॥ ८९७ ॥ ततः शुद्ध-8 नृपोदाधर्मदेशना सूरिणा कृता साधुश्रावकधर्मप्रतिपादनरूपा । परिणमनं देशनायाः सम्पन्नम् । अणुव्रतादिग्रहणं च तया है हरणम्कृतम् । इत्येवं ज्ञानी गीतार्थः कल्याणं भद्रं सर्वेषां स्वस्य परेषां च प्रायशः करोतीति ॥ ८९८ ॥ __ अथ द्वितीयज्ञातं गाथादशकेन भावयति;समुच्छिमपाओ सवणदुब्बलो चेव कोइ रायत्ति। उत्तमधम्माजोग्गो सद्धो तह कुपरिवाओ य ॥८९९॥ | रिसिमित्तदंसणेणं आउट्टो पूयदाणनिरओत्ति।अण्णापोहाहिगरणकह विपरिणओ यमुक्खत्ति॥९००॥ गीयनिवेयणमागम तब्भावावगम पुच्छ किं तत्तं । अइगंभीरं साहह जइ एवं सुणसु उवउत्तो॥९०१॥ सत्थिमईए माहणधूया सहिया विवाहभेओत्ति। सुत्थासुत्थे चिंता पहुणगमणे विसाओत्ति ॥ ९०२ ॥ पुच्छा साहण पावा दूहव मा कुण करेमि ते गोणं। मूलिगदाणं गमणं तीए अप्पत्तिय पओगो॥९०३॥ गोणत्तं विदाणा गोमीलणमन्नपासणण्णाए। कहणं मणुओ तीए कह पुण मूलाए सा कत्थ ॥ ९०४॥ ॥३८३॥ णग्गोहतले सवणं णियत्तणा चिंत सवचरणंति। पत्ता मणुओ एवं इह एसा धम्ममूलत्ति ॥ ९०५॥
65555ARSINGS