________________
शपदे
श्रीउपदे- मुणितव्याः। ननु 'न हिंस्याद् सर्वभूतानि' इति वाक्यमेते एव, क्रियाधिष्ठितपदसमुदायात्मकत्वात् , अतः कथमेतदोघार्थः पदार्थों भवतीति? उच्यते-अर्थपदनात् अर्थस्य सामान्यरूपस्य अचालिताप्रत्यवस्थापितस्य पदनात् गमनात् 18
नां रूढत्वेप्रत्यायनादित्यर्थः, यस्मादन प्रथमे पदं भवति सिद्धं प्रतिष्ठितं इत्यस्माद्धेतोरोघार्थः पदार्थ एव । एवं वाक्यार्थादयोऽपि
प्येतत्प्रज्ञा॥३७९॥
सद्भूतविशिष्टतरविशिष्टतमार्थपदनादेव स्वं स्वरूपं लभन्ते, न पुनर्बहुबहुतरपदसमूहमयत्वेन फल्गुरूपतयाऽर्थविशेष कञ्च- पनाहतुः६ नापादयन्तो लौकिकशास्त्रेष्विवेति ॥ ८८३ ॥ लोयम्मिवि अत्थेणं णाएणं एवमेव एएत्ति । विण्णेया बुद्धिमया समत्थफलसाहगा सम्मं ॥ ८८४ ॥
तथा लोकेऽपि शिष्टजने, अhन न्यायेनार्थापत्त्येत्यर्थः, एवमेव लोकोत्तरपदार्थादिप्रकारेणैते पदार्थादयः, इतिः प्रागवत् , विज्ञेया बुद्धिमता जनेन समर्थफलसाधकाः प्रौढशास्त्रार्थप्रतीतिहेतवः, सम्यग् यथावत् ।तथा हि लोके–“संहिता ६ च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्यानं तस्य पविधम् ॥१॥” इति व्याख्याक्रमः । अत्र च पदार्थों लोकोत्तरपदार्थतुल्य एव, अविशिष्टार्थपदार्थगम्यत्वात् । चालना वाक्यार्थः, प्रत्यवस्थानं तु महावाक्यार्थः। ऐदम्पर्य चात्र व्याख्यालक्षणे साक्षादनुक्तमपि सामर्थ्यादुक्तमेव द्रष्टव्यं, संहितादिव्याख्यानांगैाख्यार्थस्यैदम्पर्यविषयत्वात् ॥ ८८४ ॥ अथ लोकोत्तरदृष्टान्तद्वारेण लौकिकपदार्थस्वरूपमभिधत्ते:
॥३७९॥ हूँ वक्खाइसद्दओ जं अविसिट्ठा चेव होइ बुद्धित्ति । उत्तर धम्मावेक्खा जहेव हिंसाइसदाओ ॥ ८८५॥
REGNASAGARALSSAGAR
***
SHASRASS999