________________
व्याख्याश्रीउपदे एवं तवझाणाई कायवंति पयडो पयत्थो यं । छठ्ठस्सग्गाईणं करणं ओघेण लोगम्मि ॥ ८७३॥ __ शपदे
विधौ वाएवं प्रागुक्तपदार्थवत् 'मुमुक्षुणा तपोध्यानादि कर्त्तव्यम्' इत्यत्र प्रकटः स्फुटः पदार्थोऽयं यथा षष्ठोत्सर्गादीनां षष्ठा
क्यमहावा॥३७६॥ 8/ दीनां तपोविशेषाणामुत्सगर्गादीनां च कायोत्सर्गकायक्लेशादिलक्षणानां करणं विधानम्, ओघेन सामान्येन समर्थासम
विधानम्, आंधन सामान्यन समातम क्यार्थादिदिपरिहारविशेषरूपेण लोकेऽपि धार्मिकजनलक्षणे रूढं वर्तत इति ॥ ८७३ ॥
भेदाःतुच्छावग्गाणंपि हु एत्तो एयाण चेव करणं ति । अकरणमो दट्ठवं अणि?फलयंति वकत्थो ॥ ८७४॥ __ तुच्छा असमर्था बालवृद्धादिलक्षणाः, अव्यक्ताश्चागीतार्थास्तेषां, न केवलमितरेषामित्यपिशब्दार्थः, इतो वचनादेषा६ मेव षष्ठोत्सर्गादीनां करणं प्राप्तम् , तेषामपि मुमुक्षुत्वात् । इतिः प्राग्वत् । एतच्च तपोध्यानादिकरणमकरणं द्रष्टव्यं 5
तुच्छाव्यक्तादीनाम् । कुतो, यतोऽनिष्टफलदं शक्त्यतिक्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्त्तध्यानत्वेन तिर्यग्गत्याद्यशुभ
जन्महेतुत्वात् । इत्येष वाक्यार्थः॥ ८७४ ॥ ६ आगमणीईए तओ एयाणं करणमित्थ गुणवंतं । एसा पहाणरूवत्ति महावकत्थविसओ उ ॥ ८७५॥ ___ आगमनीत्या आगमानुसारेण यत एवं महान् दोषस्तत एतेषां तपोध्यानादीनां करणमत्र धर्माधिकारे गुणवद् गुणावहम् । आगमनीतिश्चेयं-"तो जह न देहपीडा न यावि चियमंससोणियत्तं च । जह धम्मझाणवुड्डी तहा इमं होइ कायचं ॥१॥” तथा । “कायो न केवलमयं परितापनीयो, मिष्टै रसैर्वहुविधैर्न च लालनीयः। चित्तेन्द्रियाणि न चरन्ति