________________
KACHIKACKYAKi
तिम्रहणमेव मिथ्यात्वादिरूपग्रन्थग्रहणमेव । कुत इत्याह-अधिकरणवृद्धितोऽधिक्रियत आत्मा नरकादिष्वनेनेत्यधिकरण
मगंयमस्तस्य वृद्धिरुपघयस्तस्याः सकाशात् सम्पद्यत एव रजोहरणाद्युपधिमन्तरेण जिनकल्पिकादीनामप्यसंयमवृद्धिः।। 5/हंदीति पूर्ववत् । एष वाक्या?, यथा न सर्वथा ग्रन्थत्यागः श्रेयान् , य उच्यते 'चएन्ज गंधं' इत्यादिवचनेनेति ॥ ८७० ॥
आणावाहाए तहा गहणंपि ण सुंदरंति दट्ठवं । ता तीए वट्टियवंति महावकत्थमो णेओ ॥ ८७१॥ | आज्ञावाधया "जिणा वारसरूवाणि थेरा घउदसरूविणो । अजाणं पन्नवीसं तु अओ उडमुवग्गहो ॥१॥" इत्यादिवचनोहम्नेन तथेत्यधिकरणवृद्धिभयाद् ग्रहणमिति वस्त्रादीनां न सुन्दरमिति द्रष्टव्यं, किं पुनः सर्वथैवाग्रहणमित्यपिशब्दार्थः । तत् तस्मात् तस्यामाज्ञायां वर्तितव्यमिति महावाक्यार्थो ज्ञेय इति ॥ ८७१॥ | महावाक्यार्थमेव गाथाप्रथमार्टेन निगमयनैदम्पर्यमाह;एयं एवं अहिगरणचागओ भावओ कयं होइ । एत्थवि आणातत्तं धम्मस्स इदं इदंपज्जं ॥ ८७२ ॥
एतद् ग्रन्थत्यजनं 'चएज गंध' इति वचनोक्तमेवमाज्ञानुसरणेनाधिकरणत्यागतोऽसंयमपरित्यागाद् भावतः परमार्थेन कृतं भवति । यो याज्ञामनुसरन् वस्त्रादिग्रहणे प्रवर्त्तते तस्य कदाचित् कथञ्चनासंयमभावेऽपि बहुतरगुणान्तराराधनेन | भावतोऽधिकरणत्याग एव, तदर्थत्वेनैव तस्य सर्वक्रियासु प्रवृत्तेरिति । अत्रापि पदार्थादिषु 'जह्याद्' ग्रन्थं' इत्यादिपु | आज्ञातत्वं धर्मस्येतीदमेतत् 'इदंपति ऐदम्पर्यम् ॥ ८७२ ॥
GRIGESTOSTEROSA ROSESSIS