________________
श्रीउपदेशपदे
॥३७५॥
सेन ॥१॥" लोचकर्मविधिस्तु "धुवलोओ य जिणाणं वासावासासु होइ थेराणं । तरुणाणं चउमासे वुड्डाणं होइ ? व्याख्याछम्मासे ॥१॥” इत्यादि । तत् तस्माद् विधिना जिनोपदेशेन यतितव्यम् । इत्येवं महावाक्यार्थस्य प्राक्चालितप्रत्यव-1
विधौ वास्थानरूपस्य रूपं तु स्वभावः पुनः॥८६७॥ महावाक्यार्थमेव गाथापूर्वार्द्धनोपसंहरन्नैदम्पर्यमाहा
क्यमहावाहै एवं एसा अणुबंधभावओ तत्तओ कया होइ । अइदंपजं एवं आणा धम्मम्मि सारोत्ति ॥ ८६८॥ क्यार्थादि
भेदाःएवं विधिना यत्ने क्रियमाणे एषा हिंसाऽनुबन्धभावत उत्तरोत्तरानुबन्धभावाद् मोक्षप्राप्तिपर्यवसानानुगमात् तत्त्वतः 5 परमार्थतः कृता भवति, मोक्षसम्पाद्यजिनाज्ञाया उपरमाभावादिति। ऐदम्पर्यमेतदत्र यदुताज्ञा धर्मे सारः । इतिः
परिसमाप्तौ ॥ ८६८ ॥ [एवं चइज्ज गंथं इत्थ पयत्यो पसिद्धगो चेव । णो किंचिवि गिहिज्जा सचेयणाचेयणं वत्धुं ॥८६९ ॥] र एवं प्रागुक्तपदार्थवत् त्यजेद्' ग्रन्थम् । अत्र वचने पदार्थः प्रसिद्धकश्चैव प्रतीतरूप एव । तमेव दर्शयति नो किञ्चिदपि ।
| गृह्णीयात् परिग्रहविषयीकुर्यात् सचेतनाचेतनं शिष्यवस्त्रादि वस्तु ॥ ८६९॥ हूँ एत्तो अईयसावेक्खयाण वत्थाइयाणमग्गहणं । तग्गहणं चिय अहिगरणबुडिओ हंदि वकत्थो॥८७०॥ है
___ इतोऽस्मात् त्यजेद् ग्रन्थमित्येवंरूपाद्वचनात् । अतीतसापेक्षतादीनामतीतातिक्रान्ता सापेक्षता शरीरमात्रेऽपि स्पृहारूपा 5 येषां ते तथा तेषां भावसाधूनामित्यर्थः, वस्त्रादीनां वस्त्रपात्रशिष्यादीनां वस्तूनामग्रहणमापन्नम्। एतच्च वस्त्राद्यग्रहणं
CARROSIOSOSHIRISALOos