________________
अथ साक्षादेव कतिचित्सूत्राण्याश्रित्य पदार्थादीनि व्याख्यांगानि दर्शयन्नाह;हिंसिज्ज ण भूयाइं इत्थ पयत्यो पसिद्धगो चेव । मणमाइएहिं पीडं सवेसिं चेव ण करिजा॥८६५५ 3 हिंस्याद् व्यापादयेद् न नैव भूतानि पृथिव्यादीन् प्राणिनः। अत्र सूत्रे पदार्थः प्रसिद्धकश्चैव प्रख्यातरूप एव। तमेव दर्शटू यति-मनआदिभिर्मनोवाक्कायैः पीडां वाधां सर्वेपां चैव समस्तानामपि जीवानां न कुर्याद् न विदध्यादिति॥८६५॥ तथा;
आरंभिपमत्ताणं इत्तो चेइहरलोचकरणाई । तकरणमेव अणुबंधओ तहा एस वकत्थो ॥ ८६६ ॥ PI आरंभः पृथिव्याधुपमईः स विद्यते येषां ते आरंभिणो गृहस्थाः, प्रमाद्यन्ति निद्राविकथादिभिः प्रमादैः सर्वसावध-18
योगविरतावपि सत्यां ये ते प्रमत्ता यतिविशेषाः, आरम्भिणश्च प्रमत्ताश्च आरंभिप्रमत्तास्तेषाम् , इतः पदार्थाच्चैत्यगृहलोचकरणादि, चैत्यगृहमहतो भगवतो विम्बाश्रयः, लोचकरणं च केशोत्पाटनरूपम् , आदिशब्दात् तत्तदपवादाश्रयणेन | तथाप्रवचनदुष्टनिग्रहादिपरपीडाग्रहः । तेषां करणं तत्करणमेव प्रागनिपिद्धहिंसाकरणमेव प्राप्तम् । कुत इत्याशंक्याहअनुवन्धतोऽनुगमात् तथा तत्प्रकारायाः परपीडाया इत्येप चालनारूपो वाक्यार्थ इत्यर्थः ॥ ८६६ ॥ अविहिकरणम्मि आणाविराहणा दुटुमेव एएसिं । ता विहिणा जइयवंति महावकत्थरूवं तु॥८६७॥ __ अविधिकरणेऽनीतिविधाने चैत्यगृहलोचादेरर्थस्याज्ञाविराधनाद् भगवद्वचनविलोपनाद् दुष्टमेवैतेषां चैत्यगृहादीनां करणम् । तत्र चेयमाजा "जिनभवनकरणविधिः शुद्धा भूमिर्दलं च काष्ठादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समा
ROSSIGHISORLOFICIARIASES: