________________
69-%%
श्रीउपदे- शिष्यविशेषान् मृदुमध्याधिमात्रप्रज्ञाभेदभिन्नान् ज्ञात्वा सूत्रार्थादिविधिना । “सुत्तत्थो खलु पढमो बीओ निजुत्ति- 5 व्याख्याशपदे मीसिओ भणिओ।तइओ य निरवसेसो एस विही होइ अणुओगे॥१॥" इत्येवंलक्षणेन विशेषितं, वाशब्दः प्रकारान्तर
विधिः, मसूचनार्थः, स च भिन्नक्रमोऽग्रे योक्ष्यते, कृत्वा विधाय सूत्रमिति गम्यते, व्याख्यानयेद् विवृणीयात् । चतुर्दा वा सूत्र- तान्तरञ्च॥३७३॥
8 पदार्थादिभेदेन; इह सूत्रपदानामर्थः पदार्थमात्रोल्लिंगना, आदिशब्दाद् वाक्यार्थमहावाक्याथैदम्पर्यग्रह इति ॥ ८५८॥ -8 ___अथेदमेव व्याचष्टे:
पयवक्कमहावकत्थमेदंपजं च एत्थ चत्तारि । सुयभावावगमम्मि हंदि पगारा विणिहिट्ठा ॥ ८५९ ॥ ___ पदं च वाक्यं च महावाक्यं च पदवाक्यमहावाक्यानि तेषामर्थः प्रादुष्कर्त्तव्यः प्रथमतः शिष्यस्य । मकारोऽलाक्षराणिकः । ऐदम्पर्य च पश्चात् प्रकाशयेत् । एवमत्र व्याख्यानविधिनिरूपणायां चत्वारः श्रुतभावावगमे, हंदीत्युपप्रदर्शने,
प्रकारा भेदा विनिर्दिष्टा इति । तत्र द्विविधं पदं सुबन्तं तिङन्तं च । पुनरपि सुबन्तं त्रिधा, नामोपसर्गनिपातभेदात् । तत्र नाम घट इत्यादि, उपसर्गः प्रपरेत्यादि, निपातश्च वाहीत्यादि । तिङन्तं च भवति पचतीत्यादि । एकार्थप्रतिपादकानि पदानि, वाक्यं पदार्थचालनारूपं, वाक्यान्येव विशिष्टतरैकार्थचालितार्थप्रत्यवस्थानरूपं महावाक्यम् । इदं परं प्रधानं यत्र भणने तत् तथा, तद्भाव ऐदम्पर्य सूत्रार्थभावार्थ इत्यर्थः ॥ ८५९ ॥ ___ अथ कस्मादेषां पदार्थादीनां व्याख्याभेदानामंगीकार इत्याशंक्याह:
॥३७३॥ , संपुण्णेहिं जायइ सुयभावावगमो इहरहा उ।होइ विवज्जासोवि हु अणि?फलओ यसो णियमा ॥८६॥
SARKARSAGAR