________________
स्वसमयप्रज्ञापकलक्षणम् -
श्रीउपदे- दगम्ये आगमिकः-आगममात्रप्रज्ञापनाप्रवणः स्वसमयप्रज्ञापक उच्यते । व्यवच्छेद्यमाह-सिद्धान्तविराधको जिनव-15 शपदे INचनानुयोगविनाशकः, अन्यः प्रागुक्तविशेषणविकलः साधुः । तथा हि-युक्तिमार्गसहेष्वप्यर्थेष्वागमगम्यत्वमेव पुरस्कु-18
15. बता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाभावाद् न श्रोतृणां दृढा प्रतीतिः कतु पार्यते । आगमगम्येषु तु युक्तिपथा-- ॥३७२॥
तीतेषु युक्तिमुद्राहयन्नसम्पादितविवक्षितप्रतीतिर्निष्फलारम्भत्वेन स्वयमेव वैलक्ष्यं श्रोतुश्चानादेयस्वभावं प्राप्नुयात् , इति न सम्यक् सिद्धान्तस्तेनाराधितो भवति, विपरीतव्यवहारित्वात् तस्य ॥ ८५३ ॥ एवंविधगुरुसमाश्रयणे फलमाह;[ऐत्तो सुत्तविसुद्धी अत्थविसुद्धी य होइ णियमेणं । सुद्धाओ एयाओ णाणाईया पयति ॥ ८५४ ॥
इतोऽस्मादेव गुरोः सूत्रविशुद्धिय॑ञ्जनस्वरपदमात्राविन्द्रादिभिरविकलपाठनेन वचनरूपागमनिर्मलता, अर्थविशुद्धिश्च यथार्थव्याख्यानेनाविपर्यस्तार्थबोधरूपा भवति नियमेन निश्चयेन व्याकरणच्छन्दोज्योतिःशास्त्रादिसिद्धान्तव्याख्यानांगप्रवीणत्वात् तस्य । शुद्धाच्चास्मात् सूत्रादर्थाच्च ज्ञानादयो मोक्षमार्गभूता अविकलाः प्रवर्तन्ते ॥८५४॥अत्रैव विशेपमाह:सुत्ता अत्थे जत्तो अहिगयरो णवरि होइ कायद्यो । एत्तो उभयविसुद्धित्ति मूयगं केवलं सुत्तं ॥ ८५५॥ ___ सूत्राद् वचनस्वरूपादर्थे तद्व्याख्यारूपे यन्नोऽधिकतरः सुवहुर्भवति । 'नवरि'त्ति नवरं केवलं कर्तव्यः । इतोऽर्थशुद्धरुभयविशुद्धिः सूत्रार्थनिर्मलतारूपा यत् सम्पद्यते । इत्यस्मात् कारणादधिकतरःप्रयत्नस्तत्र कर्त्तव्य इति । अत एवाह
इयमपि मूलगाथा नास्ति पुस्तकेषु । टीकानुसारेण स्वत्रोपनिवद्धा ।
GIGASEOSAOSTUSOSASTOSTA
अद्धिव्यञ्जनजति नियमोक्षमा
॥३७२॥