________________
| तीर्थ वध्यमाणलक्षणे सूत्रार्यग्रहणं विधिना तु विधिनैव वक्ष्यमाणेन । अत्र सूत्रावयवे तीर्थमिदमुच्यते । उभयज्ञश्चैव का सूत्राघरूपज्ञातैव गुरुर्व्याख्याता साधुः, विधिश्च सूत्रार्थग्रहणे विनयादिकश्चित्रो नानारूपः। इह विनयः कायिकवाचिक-18 मानममेदात्रिधा । आदिशब्दाद् वक्ष्यमाणमण्डलीप्रमार्जनादिग्रह इति ॥ ८५१॥ अथ गुरोरेव विशेषतः स्वरूपमाह;उभयण्णूवि य किरियापरो दढं पवयणाणुरागी याससमयपण्णवओ परिणओ य पण्णो यअञ्चत्थं८५२॥
उभयज्ञोऽपि च गुरुः क्रियापरो मूलगुणोत्तरगुणाराधनायां बद्धकक्षो, दृढमत्यर्थ प्रवचनानुरागी च जिनवचनं प्रतिबहुमानत्वात् । तथा, स्पसमयप्रज्ञापकः स्वसमयस्य चरणकरणाद्यनुयोगभेदभिन्नस्य तैस्तैरुपायैः प्ररूपकः । परिणतश्च वयमा व्रतेन च । प्राज्ञश्च बहवहविधादिग्राहकवृद्धिमानऽत्यर्थमतीव । एवंविधेन हि गुरुणा प्रज्ञाप्यमानोऽर्थो न कदाचिद्विपर्ययभाग्भवतीत्येवमेप विशेष्यत इति ॥ ८५२ ॥ अथ स्वसमयप्रज्ञापकलक्षणं विशेपत आह;
जो हेउवायपक्खम्मि हेउओ आगमे य आगमिओ।सो ससमयपन्नवओसिद्धंतविराहगो अपणो ८५३॥ | यः कश्चिद्धेतुवादपक्षे जीवकर्मादौ युक्तिमार्गसहे वस्तुनि हेतुवादप्रणयनप्रवीणः । यथा-"वोहसरूवनिमित्तं विसयपहै रिछेयगं च जं नाणं । विवरीयसरूवाणि य भूयाणि जगप्पसिद्धाणि ॥१॥ता कह तेसिं धम्मो फलं च तं होज जस्स पुण एवं । धम्मो फलं च होजा स एव आया मुणेयवो ॥२॥" तथा। "जो तल्लसाहणाणं फले विसेसो न सो विणा हे। कजत्तणओ गोयम! घडोघ हेऊ य से कम्मं ॥१॥” इत्यादि । आगमे च देवलोकपृथ्वीसंख्यादावर्थे आगममा
सCरCORRYICRACCURACTec
*SAGAR -KA-SCREE