________________
श्रीउपदेशपदे ॥ ३७० ॥
नियो वा अहवा रायाइदिक्खिओ होज्जा । खेत्तं विहिंमाइ अभावियं व कालो अणागालो ॥ ३ ॥ विहिमाइत्ति - कांता - रादि । दंसणणाणचरितं तवविणयं जत्थ जत्तियं पासे । जिणपण्णत्तं भत्तीए पूयए तत्थ तं भावं ॥ ४ ॥ तथा ॥ गच्छपरिरक्खणट्ठा अणागयं आउवायकुसलेण । एवं गणाहिवइणा सुहसीलगवेसणा कज्जा ॥ ५ ॥ उप्पन्नकारणम्मी कीकम्मं जो न कुज दुविहंपि । पासत्थाईयाणं चउगुरुगा भारिया तस्स || ६ ||" इत्यादि ॥ ८४२ ॥ अत्रैव दृष्टान्तमभिधातुमाहः -- एत्थं पुण आहरणं विष्णेयं णायसंगयं एयं । अगहिलगहिलो राया बुद्धीए अणट्टरजोति ॥ ८४३ ॥ अत्रगीतार्थाद्यनुवृत्तौ पुनराहरणं विज्ञेयं न्यायसङ्गतं युक्तियुक्तमेतद् वक्ष्यमाणम् । तदेव दर्शयति - अग्रहिलग्रहिलोऽग्रहवान् ग्रहिलः संवृत्तः कश्चिद् राजा । बुद्ध्या बुद्धिनाम्ना मन्त्रिणा अनष्टराज्यः कृतः । इतिः पूर्ववत् ॥ ८४३ ॥ इदमेवोदाहरणं विशेषतो गाथाचतुष्टयेन भावयति ;
पुहविपुरम्मि उ पुण्णो राया बुद्धी य तस्स मंतित्ति । कालपणुणाण मासुवरि बुट्ठि दग गह सुवासं तो ८४४ रायणिवेयण पडहगदगसंगह जत्तओ अहाथामं । वुट्ठि अपाणं खीणेपाणम्मी गह कमा पायं ॥ ८४५॥ सामंताईयाणवि दुक्कं वासं दवं च रण्णोत्थि । तेसिं मंतण णिवगह बंधामो मंतिणाणं ति ॥८४६॥ सिट्टे णत्थि उवाओ तं दग कित्तिमगहो य मिलणंति । तोसो रज्जम्मि ठिती सुवास सवं तओ भई ॥८४७॥ तत्र पृथ्वीपुरे नगरे पूर्णो नाम राजा बुद्धिश्च तस्य मन्त्री सचिव इति । अन्यदा कालज्ञस्य कस्यचित् ज्ञानमभूत् ।
अगीतार्थ बाहुल्येगी - तार्थस्थि -
त्युपदेशः
॥ ३७० ॥