________________
है तिम्तया तेषां तु तेषामेव वसितव्यं तत्र क्षेत्रे । एवं हि तेऽनुवर्तिताः स्वात्मनि बहुमानवन्तः कृता भवन्ति, राजव्यसन
दुर्भिक्षादिषु साहाय्यकारिणश्चेति ॥ ८४० ॥ विपर्यये वाधकमाह;इहरा सपरुवघाओ उच्छभाईहिं अत्तणो लहुया । तेसिपि पाववंधो दुगंपि एवं अणिटुंति ॥ ८४१॥
इतरथा तेषामननुवर्तनया वासे क्रियमाणे स्वपरोपघातः सम्पद्यते । एनमेव दर्शयति । तत्रोत्क्षोभो हेरिकाचौर्याद्यअध्यारोपरूपः । आदिशब्दात कथञ्चित कस्यचित प्रमादाचरितस्योपलब्धस्य मत्सरातिरेकात सदर विस्तारण. तथाविधकलेप्यन्नपानादिव्यवच्छेदश्च गृह्यते । ततस्तैरात्मनः स्वस्य लघुताऽनादेयरूपता भवति । तेपामपि पापवंधो बोधिघातफलो. न केवलं स्वस्य तन्निमित्तभावेनेत्यपिशव्दार्थः । एवं च सति यत् स्यात् तदर्शयति-द्विकमप्येतत् पूर्वोक्तमनिष्टं दुर्गति
पातकारि जायते । इतिः पूर्ववत् ॥ ८४१॥ 18/ता दवओ य तेसिं अरत्तदुद्वेण कज्जमासज्ज । अणुवत्तणत्थमेसिं कायवं किंपि णउ भावा ॥ ८४२ ॥
6] यत एवमनुवर्तनायां दोपः, तत् तस्माद् द्रव्यतस्तु कायवाङमात्रप्रवृत्तिरूपादेव तेपामगीतार्थादीनाम् , अरक्तदुष्टेन 12 रागद्वेषयोरन्तरालवर्तिना सता कार्य निरुपवासलक्षणमाश्रित्यानुवर्त्तनार्थमनुकूलभावसम्पादननिमित्तम् , एपामगीतार्था
दीनां कर्तव्यं किमपि वचनसंभापादि, न तु भावाद् बहुमानरूपात् । कलाध्ययनोक्तश्चेत्यमेतद्वन्दनाविषयोऽपवाद उपलभ्यते । यथा-"परिवारपरिसपुरिसं खेत्तं कालं च आगमं जाउं । कारणजाए जाए जहारिहं जस्स जं जोग्गं ॥१॥ परिवारो से सुविहिया परिसगओ साहई च वेरग्गं । माणी दारुणभावो निसंसपुरिसाहमो पुरिसो॥२॥ लोगपगओ
SOSIOSREGAROSSI SASA