________________
2404-500
तुः पूर्ववत् । तथाहि पाण्डवा विहितसमस्तकौरवरूपकण्टकोद्धाराश्चिरकालपालितसमर्जितराज्याः पश्चिमे वयसि निजगोत्रक्षयलक्षणं महदस्माभिरकार्यमकारि । अतो हिमपथप्रवेशमन्तरेण नैतच्छुद्धिरस्तीति विमुच्य राज्यं पश्चापि हिमपथं
प्रतिपस्थिताः क्वचिद्वनोद्देशे प्राप्ताः । संध्यासमये ततो युधिष्ठिरेण भीमादयश्चत्वारोऽपि प्रतिप्रहरं प्राहरिका निरूपिताः। समुप्तेषु युधिष्ठिरादिपु कलिः पुरुषरूपेणावतीर्य भीमप्रहरके तमधिक्षेसुमारब्धो यथा त्वं भ्रातृगुरुपितामहादीन् हत्वा ।
धर्मार्थ प्रस्थितः। स च तद्धचोऽक्षाम्यंस्तेन सह योद्धमारब्धः। यथा २ च भीमः क्रुध्यति तथा तथासौ वर्धते । एव-2 होममा निर्जितः कलिना । शेपा अप्येवं स्वप्रहरकेष्वधिक्षिप्ता रुष्टा जिताश्चेति। ततः सावशेपायां निशायां युधिष्ठिरे उत्थिते है।
आगतोऽसौ । निर्जितश्च क्षमावलात्तेन कलिः । ततो निर्जिते स्थगिते सरावेण दर्शिते प्रभाते भीमादीनां तस्मिन् काले र भणितं तेन-क्षमानिग्राह्योऽहं, ममावतारेण च कुलवैरमिदं भवतां संलग्नम् । तथा, एवमाद्यष्टोत्तरशतेन कूपावाहाजी-151 वनादिना शिष्टा निजस्थितिस्तेन तेपामिति ॥ ८३७ ॥
एवं पाएण जणा कालणुभावा इहंपि सवेवि । णो सुंदरत्ति तम्हा आणासुद्धेसु पडिबंधो ॥ ८३८॥ 31 एवमुक्तोदाहरणवत् प्रायेण वाहुल्येन जना लोकाः कालानुभावाद्' वर्तमानकालसामर्थ्यादिहापि जैने मते सर्वेऽपि है साधवः श्रावकाच नो नैव सुन्दराः शास्त्रोक्ताचारसारा वर्तन्ते । किंत्वनाभोगादिदोपाच्छास्त्रप्रतिकूलप्रवृत्तयः । इति | पूर्ववत् । तस्मात् कारणादाज्ञाशुद्धेषु सम्यगधीतजिनागमाचारवशात् शुद्धिमागतेपु साधुपु श्रावकेषु प्रतिवन्धो बहुमानः | कार्यः ॥ ८३८ ॥ तर्घन्येषु किं कार्यमित्याह;
DESCHISEOSHOSHIRISHISSAS