________________
श्रीउपदेशपदे
॥ ३६८ ॥
मस्य तु 'निर्द्दयदान' निर्द्दयेभ्यो हिंसादिपापस्थानात् कुतोऽप्यनिवृत्तेभ्यो दानं पात्रबुद्ध्या स्वविभववितरणं, न नैवेतरेभ्यः सदयेभ्यो ब्रह्मचारिभ्यः साधुसाधुभ्य इति ॥ ८३५ ॥
जुयघरकलह कुलेयरमेर अणुसुद्धधम्मपुढविठिई । वालुगवकारंभी एसाई आइसद्देण ॥ ८३६ ॥
पष्ठस्य तु जुयेत्यादि । 'जुयहरकलह 'त्ति युतगृहेण वधूवरकृतेन कुटुम्बस्य कलहो जनकच्छायाविध्वंसकारी भविष्यति । सप्तमस्य तु 'कुलेयरमेरा' इति । कुलेभ्य इक्ष्वाकुप्रभृतिभ्य इतराणि यानि विजातिकुलानि तेषु मर्यादा प्राप्स्यत इति । अष्टमस्य तु 'अणुशुद्धधर्मपृथ्वीस्थितिः' इति । अणुना बालतुल्येन शुद्धधर्मेण शिलातुल्यायाः पृथ्व्याः स्थितिरवस्थानं भविष्यति । वालुकायाः सकाशाद् वल्कारम्भस्त्वगुच्चाटनरूप इत्येवमाद्युदाहरणमादिशब्दाद् द्रष्टव्यम् । अस्य त्वयमर्थः —यथा वालुकायाः वल्कोच्चाटनमतिदुष्करं तथा राजसेवादिष्वर्थोपायेषु क्रियमाणेष्वप्यर्थलाभ इति ॥ ८३६ ॥ यथा चैतानि लौकिकज्ञातानि जातानि तथा दर्शयतिः—
कलिअवयारे किल णिजिएसु चउसुंपि पंडवेसु तहा । भाइवहाहकहाए जामिगजोगम्मि कलिणा उ८३७
कलेः कलियुगस्य द्वात्रिंशत्सहस्राधिकवर्षचतुष्टय लक्षप्रमाणस्यावतारे प्रवेशे सम्पन्ने सति, किलेति परोक्ताप्तप्रवादसूचनार्थः, निर्जितेषु चतुर्ष्वपि पांडवेषु भीमार्जुननकुलसहदेवलक्षणेषुः तथा, तत्प्रकारया भ्रातृवधस्य शतप्रमाणदुर्योधनादिपितृव्यपुत्रघातलक्षणस्य कथया यामिकयोगे प्रतिप्रहरमन्यान्यप्राहरिकव्यवस्थापनलक्षणे कलिना चतुर्थयुगलक्षणेन ।
दुष्पमाका
लस्वरूप - कथनला
किकदृष्टा
न्ताः
॥ ३६८ ॥