________________
१ फलनिमित्तं वधच्छेदो भविष्यति । तथा 'गाविवच्छिधावणया' इति गौः सुरभिर्वच्छिकां निजामेव धास्यति । 'लोहि विहायजयकलमल'त्ति लीही अयोमयी महाकटाही तस्यां सुगंधितैलपाकोचितायां विपर्ययेण व्यत्ययेन कलमलत्य दुर्गन्धि-12
पिशितादेः पाको भविष्यति । तथा 'सप्पगरुडपूजपूजाउ'त्ति सर्पगरुडयोर्यथाक्रमं पूजा चापूजा चेति ॥८३३ ॥ तथा;-15) हत्थंगुलिदुगघहण गयगद्दभसगड वालसिलधरणं । एमाई आहरणा लोयम्मिवि कालदोसेणं ॥८३४॥ । 'हस्ताङ्गुलिद्वयघट्टनेति' हस्तस्य प्रसिद्धरूपस्याङ्गलिद्वयेन घट्टनं स्वरूपाच्चलनं भविष्यति । 'गयगद्दभसगड'त्ति गजवोदाढव्यं अकट गर्दभवोढव्यं भविष्यति । 'वालसिलधरणं'ति वालबद्धायाः शिलाया धरणं भविष्यति । एवमादीन्याहरणानि
लोकेऽपि कालदोपेण कलिकालापराघेन कथ्यन्त इति ॥ ८३४ ॥ अथैतेषामेव दार्टान्तिकानर्थान् दर्शयन्नाह;रणो दियाइगहणं पुत्तपिउवेग कन्निविकिणणं । इड्डीपरजणचाओ णिद्दयदाणं ण इयरेसिं ॥८३५॥ ___ राज्ञः कूपस्थानीयस्य द्विजादिग्रहणं ब्राह्मणक्षत्रियविट्शूद्रेभ्यः स्वयमेव भर्त्तव्येभ्य अवाहस्थानीयेभ्यः सकाशाजलतुल्यस्यास्य ग्रहणमुपादानमिति प्रथमज्ञातार्थः। द्वितीयस्य तु 'पुत्रपित्रुद्वेग' इति पुत्रेण फलभूतेन तरुभूतस्य पितुर्गौरवाहस्याप्युद्वेगो धनपत्रलेखनादिना जनयिष्यत इति । तृतीयस्य तु 'कन्याविक्रयण'मिति गोस्थानीयाभ्यां मातापितृभ्यां यच्छिकातुल्यायाः कन्याया विक्रयणं विनियमनं करिष्यते, तैस्तैरुपायैस्तदुपजीवनमित्यर्थः । चतुर्थस्य तु 'ऋद्धिपरजनत्याग' इति ऋद्धेलदम्या उपार्जितायाः परेषु जनेप्बिहलोकपरलोकावपेक्ष्यानुपकारिषु त्यागो वितरणं भविष्यतीति । पञ्च
RANCISCCATICIENCE
RESTRUSIJAOSALISTE