________________
श्रीउपदेशपदे
॥ ३६७ ॥
निक्कारणपडिसेविसु ऊसरसरिसेसुं पत्ते ॥ ५ ॥ सुद्धपि घयगुलाई काउं ओगाहिमाइरूवेण । दाहिंति तुच्छवीया, मिच्छा-. वच्छल तिला ॥ ६ ॥ अहव तिलभूमिगावीजुत्तहलाईणि पावहेऊणि । पायं दाहिंति जणा सारंभाऽभयारीणं ॥ ७ ॥ सुद्धविवेगा विरला जहागमं दाणधम्मववहारे । वट्टिस्संति सरूवं सत्तमसुविणस्स निद्दिद्धं ॥ ८ ॥
'कलसा' येत्यादि' । कम्ममलहरणपञ्चलचलणजलाधारभूयनेवच्छा । दुसमद्धाए जइणो कलसब दुहा भविस्संति ॥ १॥ एगे विसुद्ध संजम पासा ओवरि सुहा जणाणंदा । उवसमपरमपिहाणा तवसिरिसिरिखंडचच्चिक्का ॥ २ ॥ विविहगुणकुसुममालालंकियमंगल्लभूइसत्तिल्ला । सुहगुरुआणाथालीसु संठिया णाणकंतिल्ला ॥ ३ ॥ अन्ने पमायमहियलखुत्तंगा भग्गसुद्धवयकन्ना । अयसोगालिविलित्ता पायडअइयारपंकंका ॥ ४ ॥ तेवि पुण कालदोसा उग्घाडमुहेवि भासकिरियाए । दट्ठण वरिमावि हु तेसिं दोसे पयासेंता ॥ ५ ॥ खावेंता निययगुणे कलहंता गरुयमच्छरामरिसा । टलिऊण, संज़माओ, आणाथालीसु परिभट्ठा ॥ ६ ॥ पडिहिंति ताण उवरिं तुलगुणड्डाणजोगओ पायं । दोग्गइ अबोहिरूवं भंगं च समं हिस्संति ॥ ७ ॥ उप्पइऊणं विरला सुगई जाहिंति जे उ चरणजुया । अट्ठमसुमिणस्स इमो भणिओ नरनाह! गन्भो ॥ ८ ॥ उपाय दमप्पाणमेयवक्कस्स पुण इमो अत्थो । अप्पाणं थोवाणं उप्पाओ राइणा " (ओ ? ) ॥ ९ ॥ गाथाक्षरार्थस्तु भाष्यानुसारेण विज्ञेय इति ।
इत्थं लोकोत्तरे दुष्षमायां निगुणं बहुजनमाश्रित्य ज्ञातान्यभिहितानि । लोकेऽपि निजशैल्या कलियुगमाश्रित्य ज्ञातान्तराणि परैः प्रतिपादितानि दृश्यन्ते । 'कूपेत्यादि' कूपावाहाजीवनं कूपेनावाह उपजीविष्यते । तथा 'तरुफलवहंति' तरुणां
स्वप्नफलप्ररूपणम्
॥ ३६७ ॥