________________
एत्थेव य जइगिहिणो पवयणनिद्धंधसा खुद्दा ॥५॥ छक्कायनिरणुकंपा कयविक्कयमंतविज्जयाईहिं । अत्थज्जणेकरसिया| लोयावजणपरा पावा ६॥ अन्नेवि आइसद्दा अवन्नवाउज्जुया मुणिजणस्स । समइविगप्पियकिरिया तवस्सिणो जे अगी| यत्था ॥ ७ ॥ एएहिं जणियछिदं द९ अन्नेवि तबिघायत्थं । वहिस्संति गयभया पंचमसुविणस्स फलमेयं ॥ ८॥ | 'परमागरा' इत्यादि । एत्य य सहावविमलाणि सीलसुरभीणि अप्पसत्ताणि । सिरधारणोचियाइं तियसाणवि पउमक-15 प्पाई॥१॥धम्मियजणपत्ताई तयागरा उग्गभोगमाईणि । उत्तमकुलाणि अहवा सागेयपुराइनयराणि ॥२॥ दूसमवसेण होही न धम्मपत्ताण तेसु उप्पत्ती । गद्दभगविन्भमाणं सवलसहावाण वा भावो ॥३॥ ताणिवि न नियं रूवं धरि-त हिंति जहुत्तलिंगमेत्तंपि । उकुरुडियासरिच्छं पंतकुला अहव पञ्चंता॥४॥ धम्मत्थिनरा तेसुं वक्कजडा मंदबुद्धिणो पायं।। होहिंति अप्पछंदा गुरुलाघवणाणपरिहीणा ॥ ५॥ येवा पसंतरूवा गुरुजणवहुमाणिणो असढसीला । मइमंतो सकिरिया । विरियणुरूवं जइस्संति ॥ ६॥ सुहसीलथूलमइणा जणेण पाएण तेवि परिभूया। साहिस्संति न सुगई आ सेहिं ॥७॥ एत्थम्मि अप्पतरगा सद्धम्माराहगा भविस्संति । छद्वसुविणस्स एसो परूविओ तुम्ह भावत्थो॥८॥ __'वीएसु' इत्यादि । किसिकम्मसमो सुरनरभोगफलो सुद्धदाणधम्मुत्थ। करिसगसमा य पहुणो छित्ताई सुद्धपत्ताई ॥१॥ वीयाणि पुणो णायागयाओ आहारविहिवसहीओ । उग्गमउप्पायणएसणाहिं णियमा विसुद्धाई ॥२॥ दुसमाए दायारो । सबुद्धिवहमाणिणो अगीया य । दुवियङ्ककरिसगा इवन सद्धदाणे रमिस्संति ॥३॥ धरिहिंति पक्खवाय दोसदुद्रुम्मि । पउरम्मि मणुन्नम्मि दाणम्मि अ वीयकप्पम्मि ॥ ४॥ वियरिस्संति तयं पुण छक्कायविराहणापसत्तेसु ।