________________
स्वप्नफलप्ररूपणम्
श्रीउपदे
18 उवासगावि दुसमाए । पडिकूलाणवि तेसिं इयरे काहिंति अणुवित्तिं ॥९॥ गुणरहियअप्पसत्ता पायडदोसत्ति दीणयं शपदे
पत्ता । जुत्तमजुत्तं तेसिं वहु मनिस्संति ववहारं ॥१०॥ बहुकम्मरया एवं सुणगा होहिंति धम्मगच्छावि । थोवा पुवुत्त॥३६६॥
गुणा उभएवि य तइयसुविणत्यो ॥११॥ ___ 'धंखेत्यादि । इह तुच्छणाणसलिला पयईए संकडा अगंभीरा । वाविव दुरवगाहा गुरुणो होहिंति णरनाह!॥१॥ से धंखब तयासन्ने अमहिच्छा चलमणा अथिरदिट्ठी । समणोवासगजइणो सिढिलायारा चरिस्संति॥२॥ तेसिं च केइ सवि
सेसधम्मतण्हालुया अविन्नाणा। कालाणुरूवकिरियपि नियगुरुं निग्गुणं गणिउं ॥३॥ मायण्हियासमेसुं नियमइकप्पियगुणेसु विविहेसु । संजायभत्तिराया पासत्थाईसु गमिहिंति ॥ ४ ॥ मज्झत्थजाणगेहिं पण्णवियावि हु असद्दहाणे उ । ठाहिति ते *यपायं मरिहंति य धम्मजीएण ॥ ५॥ गुरुजणजणियावण्णा सड्डावि कुतित्थियाइजोएण। दंसणजीयविउत्ता भमिहिंति भवन्नवे घोरे॥६॥ अप्पा विवेयकलिया वाविसमाणवि गुरूण आणाए।साहिस्संति सुधम्मं चउत्थसुविणप्फलं एयं ॥७॥
'सीहो' इत्यादि । अइसयणाणपरकमवित्तासियविविहकुमयमयनिवहो । कुग्गाहगयपणासी सीहसमो एस जिणधम्मो ॥१॥ बहुविहलद्धिजुएहिं देविंदाईहिं वंदियपएहिं । साहहिं परिग्गहिओ परिभूओ णेय केणावि॥२॥ कुमयवणसंडगुविले कुदेसणावल्लिभग्गमग्गम्मि । कुम्गाहगत्तपउरे भरहारण्णम्मि दुसमाए ॥३॥ सो मयसीहसरिच्छो होही वोच्छिनअइसयप्पसरो । तहवि हु पुवगुणेहिं न हु गम्मो खुदलोयस्स ॥४॥ होहिंति कीडयसमा सपागडसेविणो दुरायारा।
१ ग घ सपाडगसेविणो।
POSSQUISHLOSOSAGARRIA
SPORTOROS