________________
'पद्धवानरेत्यादि' चलचित्ताण सहावा गुणतरुविहरेसु निच्चमथिराण। जइवानराण वसहा आयरियाई भविस्संति ॥१॥ आहाकम्मुवभोगो पडिबंधो गेहसयणसहेसु । उवहिम्मि गाढमुच्छा परोप्परासंखडं असई॥२॥ संजमविरुद्धचेट्टा सवा दयत्ययाइया अहवा। असुई तेणप्पाणं लिंपिस्संती तह परंपि ॥३॥ तहियं पवत्तयंता पक्खग्गाहेण वा विसंवाए। एवं ते हामपयं परतित्थीणंपि होहिंति ॥ ४ ॥ काहिंति तहा खिंसं अन्नेसिं तप्पवित्तिविमुहाणं । पन्नविया भणिहंती न हु दोसो एत्थ मुणहित्यं ।। ५॥ कलहेमो नीइकए दधत्थओ तित्थउन्नइनिमित्तं । आहाकम्मेण विणा नगउरवं गुरुजणे होइ॥६॥ अक्खरसिक्खावणओ किसिआरंभो न होइ सड्डाणं । वेजयवेज्जाईहिं सावयरक्खा तओ तेहिं॥७॥ एवं
तु अहाच्छंदा पायं होहिंति निग्गुणा गुरुणो । विरला उ सुद्धसीला वीययसुविणस्स एसत्थो॥८॥ 3. 'सीरतरू' इत्यादि । इह खीरतरुसरिच्छा सुसावगा पवयणुन्नइपसत्ता । गुरुवच्छला सुभणिया उदारचित्ता महासत्ता
॥१॥ तण्णिस्साछायासुं पसंतरूवा क्संति मुणिसीहा । उवसग्गपरीसहसज्झसुज्झिया सुटु सोंडीरा ॥२॥ लद्धपसंसा | लोए अहो इमे एत्थ पुग्नजम्माणो । अक्खलिओऽहिगमो वत्थपत्तपाणासणाईण ॥ ३ ॥ सुद्धाणुट्ठाणवसा निवाणफलप्प-5
साहगा पुर्वि । ते दूसमाणुभावा होहिंति पमाइणो पायं ॥ ४ ॥ काहिंति संखडाई न उज्जमिस्संति चरणकरणेसु । तो ते है अन्नेवि मुणी होहिंति अणाइया लोए ॥ ५॥ होहिंति य पाएणं दंसणवज्झष साहुपडिणीया । सहावि दुधियड्डा नडिया
कुरगाहमाईहिं ॥ ६ ॥ तो दाणधम्मबुद्धिं विहणंता अप्पणो परेसिं च । वहिस्संति न पायं उवग्गहे तदुचियाणंपि ॥७॥ Jणाणलयबद्धगया उत्तरपडिउत्तरेहिं गुरुवग्गं । दुवयणकंटियाहिं तवहिंति परोक्खपच्चक्खं ॥८॥ एवं वव्बूल समा होहिंति