________________
यथा येन प्रकारेण मूर्च्छीसम्पादनादिना; तथैव साधूनां निर्द्धर्माणां प्रतिनां निष्कारणप्रतिसेवाऽपुष्टालम्बनेन सर्वत्र सर्वास्वस्थाविनाशयति विध्वंसयति चरणं चारित्रमिति ॥ ८०० ॥ अथैतद्व्यतिरेकमाह;
| कारणपडिसेवा पुण भावेण असेवणत्ति दट्ट्वा । आणाए तीए भावो सो सुद्धो मोक्खहेउत्ति ॥ ८०१ ॥
कारणप्रतिसेवा ग्लानाद्यालम्वनेन विरुद्धार्थासेवनरूपा पुनर्भावेन परमार्थतोऽसेवना विरुद्धार्थानासेवनरूपा इत्येवं द्रष्टव्या । कुतो, यत आज्ञायां तस्यां कारणप्रतिसेवायां भावो मनःपरिणामो वर्त्तते भगवताऽस्यामवस्थायामिदं कर्त्तव्यतयोपदिष्टमित्यध्यवमायात् । यदि नामैवं ततः किमित्याह - स भाव आज्ञानुगतः शुद्धः सन्मोक्षहेतुरिति ॥ ८०१ ॥ इत्थं कारणप्रतिसेवायामपि शुद्धो भावो मोक्षहेतुरित्युपदर्श्य साम्प्रतमकृत्येऽप्यर्थे विहिते भावशुद्धिः पापक्षयायेति लोकप्रसिद्धेन दृष्टान्तेन दर्शयति
| अकिरियापवि सुद्धो भावो पात्रक्खयत्थमो भणिओ । अण्णेहिवि ओहेणं तेणगणारण लोगम्मि ॥ ८०२॥
अक्रियायामपि लोकलोकोत्तर विरुद्धार्थसेवायामपि शुद्धो निर्व्याजः पश्चात्तापानुगतो भावः परिणामः पापक्षयार्थ पापापगमहेतुर्भणितो निरूपितः स्वशास्त्रेष्वन्यैरपि तीर्थान्तरीयैरोधेन सामान्येन । तथा चैते पठन्ति “मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः ॥ १ ॥ भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसंगः सन् प्रयाति परमं पदम् ॥ २ ॥” इति । स्तेनकज्ञातेन चौरोदाहरणेन लोके इति ॥ ८०२ ॥