________________
गेवेज तियस गजणसामी गेवेज पुंढसुरराया। गेवेज बंगसुरराय विजयदेवंगराया य ॥ ७९५॥ ॥ 8 सवट्ठामर उज्झाणरिंद पवज सिज्झणा चेव। एयस्स पायसो तह पावाकरणम्मि नियमोत्ति॥७९६॥ | ततः पोतनपुरराजसुतजन्मानन्तरं ब्रह्मसुरो ब्रह्मलोके देवः समभूत् । ततो मथुराराजः तदनन्तरं शुक्रसुरस्ततोऽप्य
योमुख्यां नगर्या राजेति । इतोऽप्यानते देवस्ततोऽपि शिवनृपः तस्मादप्यारणदेवः । तदनन्तरं मिथिलायां देवनृप इति 3॥ ७९४ ॥ इतोऽपि प्रथमवेयकत्रिके त्रिदशः। तस्मादपि च्युतो गज्जनस्वामिजीवः । ततोऽपि मृतो मध्यमग्रैवेयक-1) त्रिके सुरः । ततोऽपि पुंडूजनपदे नामतः सुरराजः। ततोऽप्युपरिमत्रिके सुरः। ततोऽपि वंगजनपदेषु सुरराजः। इतोऽपि विजयविमाने देवः । तदनन्तरमङ्गराज इति ॥ ७९५ ॥ अस्मादपि सर्वार्थसिद्धविमानेऽमरः । ततोऽप्ययोध्यायां । नरेन्द्रः । तत्र च प्रव्रज्या, सिद्धनं चेति । एतस्य शंखजीवस्य प्रायशो बाहुल्येन तथा तेन प्रकारेण पापाकरणे नियमः || सम्पन्न इति ॥ ७९६ ॥ भावाराहणभावा आराहगो इमो पढमं । ता एयम्मि पयत्तो आणाजोगेण कायवो ॥ ७९७ ॥
एवमुक्तरूपेण भावाच्छुद्धमनःपरिणामरूपाराधनाभावाद्' आराधकोऽयं प्रथमं दुष्पमाकाले समभूत् । तस्मादेतस्मिन् । भावाराधने प्रयत्न आदर आज्ञायोगेन कर्त्तव्यः ॥ ७९७॥
॥ इति शंखराजर्षिकथानकं समाप्तम् ॥
रसर