________________
भवकथनम्
श्रीउपदे
शपदे ॥३६०॥
BOSTOSKOSMOSHASHAROGS
- कृत्वा कालधर्म पण्डितमरणलक्षणं परिशुद्धाचारपक्षपातेन सर्वथा निरतिचारसाधुधर्मबहुमानेनोपपन्नः सुरलोके | शंखोत्तर- सौधर्मनाम्नि । ततः सुरलोकाच्च्युतः पोतनपुरे इति ॥ ७८८॥ रायसुओ उवसंतो पायं पावविणिवित्तवावारो । कालोचियधम्मरओ राया होऊण पवइओ ॥७८९ ॥
राजसुतो जातः । स च बालकालादेवोपशान्तः। प्रायः पापविनिवृत्तव्यापारोऽतिसावद्यानुष्ठानपरिहरणपरः कालोचितधर्मरतो राजा भूत्वा प्रव्रजित इति ॥७८९॥ साम्प्रतं यद् दृष्ट्वा परिभाव्य चासौ प्रव्रजितस्तद् नईत्यादिगाथात्रयेणाह;णइपूरकूलपाडणमूढं कलुसोदयं णिएऊण । ओयदृणम्मि तीए तहत्थयं चेव पडिबुद्धो ॥ ७९० ॥ जह एसा वटुंती कूले पाडेइ कलसए अप्पं । इय पुरिसोवि हु पायं तदण्णपीडाए दट्ठवो ॥७९१॥ जह चेवोवती सुज्झइ एसा तहेव पुरिसोवि । आरंभपरिच्चागा कुसलपवित्तीए विपणेओ॥७९२॥2
सुगमं चैतत् ॥ ७९०-९२॥ एवं पवइऊणं सामण्णं पालिऊण परिसुद्धं । सिद्धो सुदेवमाणुसगईहिं थेवेण कालेणं ॥ ७९३ ॥ न अथ ता एव सुदेवमानुषगतीः बंभेत्यादिगाथात्रयेणाह;
॥३६०॥ बंभसुर महुरराया सुकसुराओमुहीए राओत्ति।आणयदेव सिवणिवो आरण मिहिलाय देवणिवो७९४॥
RAHASRANASI