________________
आज्ञारहस्यकथनम्
श्रीउपदे
BARLSRUSSES
शपदे
विषमावस्थां प्राप्तोऽपि द्रव्याप्रियतायाःप्रज्ञायाः किश्चिद
॥३५७॥
" ॥ ७७३ ॥
ENGALORERASEASERRIA
कालमुपयुक्तः प्रवृत्तावधानो महाप्रज्ञः प्रशस्तोत्पत्तिक्यादिबुद्धिधनो मुनिः। यथा हि कश्चिदेव महाप्राज्ञो रत्नवाणिज्यकारी तद्गतविशेषान् रत्नपरीक्षाशास्त्रानुसारिण्या प्रज्ञया सम्यगुपलभ्य तथैव च मूल्यं व्यवस्थापयति, एवं गीतार्थोऽपि वचनानुसारेण व्यवहरन् विषमावस्थां प्राप्तोऽपि द्रव्यादिविशेषानासेवनीयान् सम्यग्दर्शनादिवृद्धिकरान् गद्दभिल्लराजापहृतश्रमणीरूपनिजभगिनीकालिकाचार्यवज्जानीते। न हि सम्यक्प्रयुक्तायाःप्रज्ञायाः किञ्चिदगम्यमस्ति । तथा च पठ्यते"दूरनिहित्तंपि निहिं तणवल्लिसमोत्थयाए भूमीए । नयणेहिं अपेच्छंता कुसला बुद्धीए पेच्छंति ॥१॥” ॥ ७७३ ॥ __ अत्रैव दृष्टान्तातरमाह;जह जोइसिओ कालं सम्मं वाहिविगमंच वेजोत्ति।जाणति सत्थाओ तहा एसो जयणाइविसयं तु७७४ ___ यथा ज्योतिषिको ज्योतिश्चारविशारदः सम्यगविपरीतरूपतया कालं सुभिक्षादिलक्षणं, व्याधिविगमं च जलोदरादिमहाव्याधिविनाशं पुनर्वैद्यः सुश्रुतादिचिकित्साशास्त्राणां सम्यगध्येता पुमान् , इतिः प्राग्वत् , जानात्यवबुध्यते शास्त्राद् वराहमिहिरसंहितादेः सुश्रुतादेश्च । तथैष गीतार्थो यतनादिविषयमन्नपानादिप्रतिषेधलक्षणम् । तुशब्द एवकारार्थः। स च जानात्येवेत्यत्र संयोजनीय इति ॥ ७७४ ॥ तथा;तिविहनिमित्ता उवओगसुद्धिओऽणेसणिज्जविन्नाणं ।जह जायति परिसुद्धं तहेव एत्थंपि विन्नेयं॥७७५॥ त्रिविधनिमित्तात् कायिकवाचिकमानसिकलक्षणात् परिशुद्धिमागताद्' योपयोगशुद्धिर्भक्तादिग्रहणकालप्रवृत्तस्य साधु
ASHLIGIOSthosted
॥३५७॥