________________
VES
श्रीउपदेशपदे
तइया ॥ ५७॥ एवं वुत्ते चोरो ति निच्छिओ सोऽभएण मायंगो। गिहाविऊण पुट्ठो कहमारामो विलुत्तो त्ति ॥५८॥ ॐ विनय-वि६ तेणं पयंपियं नाह! नवरं विज्जाबलेण नियएण । कहिओ य वइयरो सेणियस्स एसो समग्गोवि ॥ ५९॥रण्णावि संसियंषये श्रेणिक
देइ मज्झ जइ कहवि निययविज्जाओ। सो पाणो तो मुंचह इहरा से हरह जीयं ति ॥६०॥पडिवन्नं पाणेणं विजादा- निदर्शनम्। णंपि, अह महीनाहो । सीहासणे निसन्नो विज्जाए पढिउमाढत्तो ॥ ११॥ पुणरुत्तपयत्तुक्कित्तियावि रण्णो न ठंति जा विजा । सो ता तजइ रुट्ठो न रे तुमं देसि सम्म ति ॥ १२ ॥ अभएण भणियमिह देव ! नत्थि एयस्स थेवमवि दोसो। विणयगहियाउ विजाउ ठंति फलदा य जायंति ॥ ६३ ॥ ता पाणमिमं सीहासणम्मि ठविऊण सयमवि महीए । होऊण विणयसारं पढसु जहा ठंति इण्हिपि ॥ ६४॥ तह चेव कयं रण्णा संकेताओ लहुं च विजाओ। सक्कारिऊण मुक्को पाणो अच्चंतपणइ व ॥ १५॥ इय जइ इहलोइयतुच्छकजविजावि भावसारेण । पाविज्जइ हीणस्सवि गुरुणो अचंतविणएण & ॥६६॥ ता कह समत्थमणवंछियत्थदाणक्खमाए विजाए। जिणभणियाए दाईण विणयविमुहो बुहो होजा? ॥६७॥ इति॥2 __अथ संग्रहगाथाक्षरार्थः-'देवीदोहल'त्ति देव्याश्चेल्लनाभिधानायाः कश्चित् समये दोहदः समपादि। एगत्थंभप्पासायत्ति एकस्तम्भप्रासादक्रीडनाभिलाषरूपाः। ततो राजादिष्टस्य-"अभय'त्ति अभयकुमारस्य-वनगमनं महाटवीप्रवेशः समजायत । तत्र च 'रुक्खुवलद्धहिवासण'त्ति विशिष्टवृक्षोपलब्धिरधिवासना च वृक्षस्यैव । ततो 'वंतरतोसे'त्ति तदधिष्ठाय-2 कव्यन्तरेण तोषे समुत्पन्ने सति सुप्रासादो व्यधीयत ॥२०॥
है ॥३६॥ १क 'फलदाउ'।