________________
श्रीउपदे- भासो आगमणपओयणं चेव ॥ १८२॥ अह चिरकालस्स इमा जणयपउत्तित्ति तक्खणा देवी। रोमंचकंचुयंचियकाया 5
शङ्खकलाशपदे ६ जाया पसन्नमुही ॥ १८३ ॥ ईसिहसिरंपि वयणं जायं हासाउलं सुदंतीए । आणंदोदयपुर्न वियसियमहलोयणजुयंपि 6 वतीनिद
॥१८४ ॥ सागयमिह तुम्हाणं कुसलं तायस्स नीरुया अंबा । णंदइ भाया मज्झं इय पुवं पभणिया बहुसो ॥ १८५॥ र्शनम्॥३४७॥
र एमाइसिणेहपरेण उचियसंभासणेण कयतोसा। तो भासंति जहसिं कुसलं सवेसिं तुज्झ परं ॥१८६ ॥'उक्कंठियाणि
सवाणि भोगसाहणमिमाणि वत्थाणि । देवेण तुम्ह पहियं इमं च देवंगदोसजुयं ॥ १८७ ॥ अंगयजुयं कुमारेण पेसियं राइणो सिणेहेण । अइवल्लहं च एयं कुमरस्स जओ नियपियाए ॥ १८८ ॥ भूसणहेडं मग्गियमलं घणिज्जगयसेटिपुत्तेण । तस्सवि न दिण्णमेयं तो देवी भाउकयनेहा ॥ १८९॥ सयमेव तं पगिहिय भणेइ अहमेव अप्पइस्सामि । अहिगं ते सम्माणिय विसज्जिया नियनिवासम्मि ॥ १९० ॥ देवी सहीसमक्खं भुयजुयले अंगए परिहिऊण । परिओसनिब्भरा निच्चलाए दिट्ठीए पिच्छेइ ॥१९१॥ एत्थंतरे नरवई पत्तो देवीए मंदिरदुवारे । हसियरवं आयण्णिय किमेत्थ एयाउ जंपंति ॥ १९२ ॥ इय सवियको जा नियइ ताव पासइ गवक्खगयणयले । देवीभुयासु अंगयजुयलं तह सुणइ उल्लावं ॥१९३ ॥ अमयरसेण व सित्तं मह णयणजुयं इमेसि दसणओ। अहवा सो चेव मए दिट्ठो एएहिं दिटेहिं
॥ १९४ ॥ एएहि परिहिएहिं ओसत्तो नेहनिब्भरो समए । मरिउं च जीवियं मे हिययं तण्णामगहणेण ॥ १९५ ॥ अन्नं च 5 उयह चोजं गयसेट्ठिसुएण मग्गियं एयं । तहवि नहु तेण दिन्नं पाणपिओ सोविजं तस्स ॥ १९६॥ भणियं सहीहिं ॥३४७॥
सामिणि! तुमम्मि जं तस्स नेहसबस्सं । अन्नत्थ तारिसं किं संभवइ किमेत्य किर चोजं? ॥ १९७॥ एवं अगहियनामं
SHEESHARMACEBSRX