________________
वैशिष्ट्यम्
श्रीउपदे-1 सइगरहणिजवावारबीयभूयम्मि हंदि कम्मम्मि। खविए पुणोय तस्साकरणम्मी सुहपरंपरओ॥७३३॥ अकरणशपदे सदा सर्वकालं गर्हणीयव्यापारवीजभूते शीलभंगादिकुत्सितचेष्टाविषवृक्षप्ररोहहेतौ, हंदीति पूर्ववत् , कर्मणि मिथ्या- नियमस्य
त्वमोहादौ क्षपिते, पुनश्च पुनरपि तस्याकरणे स्वप्नावस्थायामप्यविधाने सुखपरंपरक उक्तरूपः सम्पद्यते ॥ ७३३ ॥ 8 सर्ववि०आहरणा पुण एत्थं बहवे उसभाइया पसिद्धत्ति । कालोवओगओ पुण एत्तो एको पवक्खामि ॥७३४॥ __ आहरणानि ज्ञातानि पुनरत्र प्रकृतेऽर्थे बहवो भूयांस ऋषभादिका ऋषभभरतादयः प्रसिद्धाः सर्वशास्त्रेषु विख्याताः, इति नात्र तद्वक्तव्यताप्रपंचनमाद्रियते । कालोपयोगतः प्रवर्त्तमानदुष्षमालक्षणः कालोपयोगमाश्रित्य पुनरित ऊर्ध्वमेक-12
माहरणं प्रवक्ष्यामि ॥ ७३४ ॥ एतदेव प्रस्तावयति;है एयम्मिवि कालम्मी सिद्धिफलं भावसंजयाणं तु। तारिसयंपि हुणियमा बज्झाणुट्ठाण मोणेयं ॥७३५॥ ____एतस्मिन्नपि काले प्रायः कलहडमरकराऽसमाधिकारकैः स्वपक्षगतैः परपक्षगतैश्च जनैः सर्वतः संकीर्णे दुष्पमालक्षणे सिद्धिफलं बाह्यानुष्ठानं ज्ञेयमित्युतरेण योगः । केषामित्याह-भावसंयतानां तु आजीविकादिदोषपरिहारेण प्रारब्ध
सद्भूतव्रतानामेव साधूनाम् । तादृशकमपि संहननाद्यभावेन कालानुरूपमपि । हुरवधारणे भिन्नक्रमश्च । ततो नियमा-16 INIदेव बाह्यानुष्ठानम् , आलयविहारादिकम् , इच्छामिच्छाकारादिकं च ज्ञेयम् । तथाहि यादृशीमीश्वरस्तथाविधदेवता-ID॥३३९॥
पूजनादिकाले कोटिव्ययेनाशयशुद्धिमासादयति, तादृशीं दरिद्रः काकिणीमपि व्ययमान इति लौकिकदृष्टान्तसाम