________________
धावसि परजणे मेरं? ॥ ८७ ॥ एवं बहुप्पयारं उवलद्धो पत्थिवो पिययमाए । लज्जोणओ विसजइ सज्जो विणयं-G|| धरपियाओ॥८८ ॥ दडं विसज्जियाणं रूवं साहावियं पुणो तासि । कारणजिन्नासाए चिट्ठइ चिंताउरो णिचं ॥ ८९॥
आयणियमण्णदिणे सूरी सन्नाणसंपयानिलओ। नयरुज्जाणे रम्मे ओसरिओ सूरसेणोत्ति ॥ ९०॥ चलिओ पमोयकलिओ मपउरमिच्चो तओ पुरीनाहो। उवविट्ठो य सुहिट्ठो तयंतिए वंदणापुत्रं ॥ ९१ ॥ पारद्धा य भयवया धम्मकहा मोहकंदनिहलणी । लद्धावसरेण तओ पुच्छियमेयं पुहइपहुणा ॥ ९२ ॥ भयवं! किं कयमसमं सुकयं विणयंधरेण पुषभावे। जं विजियसरवहओ कण्णाओणेण पत्ताओ? ॥९३ ॥ कत्तो वा सुकयाओ एयासिं रूवमेरिसमपूर्व । केण पओगेण तया विरूवया झत्ति संजाया? ॥ ९४॥ इय नरवइणा पुढे पउरा विणयंधरो सह पियाहिं । सबे सकोउग. मणा गुरुवयणमुवट्टिया सोउं ॥ ९५ ॥ अह सुरदुंदुहिघोसो परिसायणजणियवहलपरितोसो । वज्जरइ परहिएसी || जहद्वियं केवलिमहेसी ॥ ९६ ॥ विणयंधरपुषभवे कहिए तासिं च तस्स घरिणीण । तह देवयापभावे विरूवभावस्स ||8 देउत्ति॥ १७॥ उग्घडियतिवसंवेगभावणाभावियाण सयराहं । जाओ विसयविरागो तेर्सि नरनाहपमुहाणं ॥९८॥
महया विच्छड्डेणं जणाणमाणंददायगेण दढं । पबझ्याणि कमेणं पत्ताणि य सासयं ठाणं ॥ ९९ ॥ एवं अकरणनियमो || 18 सयं अणायारपरिहरणहेऊ । अन्नेसिपि वहूणं एउदाहरणओ नेओ ॥ १०० ॥ एतत्कथानकसंग्रहगाथाक्षरार्थस्य विस्तरः || | कथानकादेव सुखेनावगम्यत इति नातिविस्तर भीरुतया व्याख्यात इति ॥ ७२८ ॥
समाप्तं च रति-बुद्धि-रिद्धि-गुणसुन्दरीणां कथानकम् ॥