________________
•द इहाशठप्रकृतयो वर्तमानानुरूपं धर्मचरणमनुतिष्ठन्तः साम्प्रतमुनयस्तीर्थकरकालभाविसाधुसाधव इव मोक्षफल18| चारित्रभाजो जायन्त इति ।। ७३५ ॥ अथैतद्वक्तव्यतायां 'संखो' इत्यादिगाथासमूहमाह;15|संखो कलावई तह आहरणं एत्थ मिहणयं णेयं । चरमद्धायऽवितहचरणजोगओ सति सुहं सिटुं ॥७३६॥
संखो नामेण निवो कलावती तस्स भारिया इट्ठा । तीए भातिणियंगयपेसणमञ्चंगमिति रन्नो ॥७३७॥ । विणिविसज्जगाणं हत्थे देवंगमा इयाणं च । पढमं च देविदंसण साहण तह तस्स एएत्ति ॥७३८॥ । तन्नेहा सयगहणं एए अहमेव तस्स अप्पिसं । परिहणतोसा सहिसंनिहाण तह भासणं चित्तं ॥७३९॥
एपहिं दिटेहिं सो च्चिय दिह्रोत्ति परिहिएहिं तु। सो च्चिय ओसत्तो सहि! एमादि अतीवनेहजुयं ॥७४०॥ वीसत्थ भासियाणं सवणत्थं आगएण रन्ना ओ । सयमेव सुयं एयं कोवो अवियारणा चेव ॥७११॥ ४एत्थ य इमं निमित्तं अन्नमिणं मग्गियपि नो दिन्नं। अन्नेण नियपियाणेहओत्ति गयसेट्टिपुत्तेण ॥ ७४२ ॥ पट्ठवणमागयाणं चंडालीणं च दाणमाणाए । रन्नम्मि बाहुछेयं कुणहत्ति इमीए पावाए ॥ ७४३ ॥ करणं वाहाणयणं तह दुक्खा पसवणं णईतीरे। डिंभपलोहण णइपइमुहधरणं कहवि किच्छेण ॥७४४॥
ॐॐकार
-1-%
9
ॐ