________________
कं उवयारं करेमि तुह पावकम्मो हं ? ॥ ११७ ॥ तीए भणियं सुंदर ! उवयरियं सबमेव मह तुमए । जइ परदारनिवित्तिं | करेसि परमत्थबुद्धी ॥ ११८ ॥ दोग्गइमूलं अयसस्स कारणं कुलकलंकखयहेऊ । आयासकिलेसमहाविरोहजणणं खु परदारं ॥ ११९ अहवा तए सयं चिय दिट्ठो परदार वज्जणपहावो । ता वुज्झसु आयहियं किं वहुणा भाय ! भणिएण ? ॥ १२० ॥ पडिवज्जिय वयमेयं कहिऊण पुरोहियस्स सम्भावं । तं खमिऊण बहुहा सट्ठाणं पडिगओ वडुओ ॥ १२१ ॥ |प हरकुलहरकयउच्चवाए गुणसुंदरीए धीराए । एवं अकरणनियमो वाढं अणुपालिओ सुइरं ॥ १२२ ॥
एएण पगारेणं रइसुंदरिमाइयाओ चउरोवि । परपुरिससंगपावे अकरणनियमं चिरं काउं ॥ १ ॥ उववन्नाओ तियसालयम्मि रइसुंदरे वर विमाणे । फारफुरंततणुतेयलच्छिपज्जोइयदिसाओ ॥ २ ॥ देवीओ दिवसुहं चिरमुवभोत्तूण पुन्न| सेसेण । आउक्खए चुयाओ चंपाए पुरीए अवयरिया ॥ ३ ॥ कंचणसेट्ठिस्स पिया वसुहारा पउमिणी कुवेरस्स । धरणस्स महालच्छी वसुंधरा पुन्नसारस्स ॥ ४ ॥ एयासिं सिप्पीणव वियडोयरसंपुडेसु विमलाओ । जायाओ सुवित्ताओ ताओ | मुत्तामणीउद्य ॥ ५ ॥ तारासिरिविणयादेविनामधेयाई सकुलसाराई । पप्फुल्लप्पलनयणाहिं ताहिं नलिणीहिंव सहंति ॥ ६ ॥ मुहसंगहियकलाओ लायण्णुवहसियसिययरकलाओ । जणनयणहारिणीओ कमेण जायाओ तरुणीओ ॥ ७ ॥ पुबिं पिव | पुन्नाओ अन्नोन्नममंदनेहपुन्नाओ । सावयकुलजम्माओ पावियवरविरइधम्माओ ॥ ८ ॥ जिणदाणपुन्नगुणसंकलाओ आय| विकण एयाओ । विणयंधरनामेणं विवाहिया इन्भपुत्तेण ॥ ९ ॥ एसो पुण इह भरहे गयसीसे पुरवरम्मि सुपयासे । राया वियारधवलो रज्जधुरा वहणवरधवलो ॥ १० ॥ तस्स वरो वेयाली उदारचित्तो दयाइगुणसाली । सययं परोवयारी आसि